SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 225 // सति भगवानाह 0.3 उपोद्घातनि०-राया करेइ दंडं सिढे ते बिंति अम्हविस होउ। मग्गह य कुलगरंसो अबेइ उसभो य भे राया। 198 // नियुक्तिः, मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां राजा सर्वनरेश्वरः करोति दण्डम्, सच अमात्यारक्षकादिबलयुक्तः / द्वितीयद्वारम् , कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, एवं शिष्टे कथिते सति भगवता ते मिथुनका ब्रुवते भणन्ति- अस्माकमपि स राजा वीरजिनादि वक्तव्यताः। भवतु, वर्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थो वा, नियुक्ति: 198 अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति- उक्तवन्तः, भगवानाह- यद्येवं मग्गह य कुलगरं ति याचध्वं कुलकरं राजानम्, एकोनपञ्चाश धुगलजन्म, सचकुलकरस्तैर्याचितःसन् बेइत्ति पूर्ववदुक्तवान्- ऋषभो भेभवतांराजेतिगाथार्थः॥१९८॥ ततश्च ते मिथुनका राज्याभिषेक नीत्यतिक्रमः, निवर्त्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहा- नृपयाचा, नाभेरनुज्ञा। गत्याभिषेकं कृतवानिति / अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्निदमाह नियुक्ति: 199 नि०-आभोएउंसको उवागओ तस्स कुणइ अभिसे।मउडाइअलंकारं नरिंदजोग्गंच से कुणइ॥१९९॥ राज्याभिषेकः, __ आभोगयित्वा उपयोगपूर्वकेन अवधिना विज्ञाय शक्रो देवराज उपागतः तस्य भगवतः करोति अभिषेक राज्याभिषेकमिति, विनीता निवेशव। तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयूरादिपरिग्रहः, चशब्दस्य व्यवहितः सम्बन्धः, नरेन्द्रयोग्यं च से तस्य करोति, अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयम्, पाठान्तरं वा आभोएउंसक्को आगंतुं तस्स कासि अभिसेयं / मउडाइ // 225 // अलंकारं नरेंदजोग्गं च से कासी॥१॥भावार्थः पूर्ववदेवेति गाथार्थः // 199 // अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तंचालतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताव्याकुलीकृत
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy