SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 220 // कृत्यम्। पडिरूवं पडिसाहरइ, भगवं तित्थयरंजणणीए पासे ठवेइ,ओसोवणिं पडिसंहरइ, दिव्वं खोमजुअलं कुंडलजुअलंच भगवओ 0.3 उपोद्धाततित्थगरस्स ऊसीसयमूले ठवेति, एगं सिरिदामगंडं तवणिज्जुजललंबूसगं सुवण्णपयरगमंडियं नाणामणिरयणहारद्धहार- नियुक्तिः, उवसोहियसमुदयं भगवओ तित्थगरस्स उप्पिं उल्लोयगंसि निक्खिवति, जेणं भगवं तित्थगरे अणिमिसाए दिट्ठीए पेहमाणे द्वितीयद्वारम्, सुहं सुहेणं अभिरममाणे चिट्ठति, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्णकोडीओ बत्तीसंसुवण्णकोडीओ बत्तीसं नंदाई वीरजिनादि वक्तव्यताः। बत्तीसंभद्दाइंसुभगसोभग्गरूवजोव्वणगुणलावण्णं भगवतो तित्थकरस्स जम्मणभवणंमिसाहरति, ततो सक्को अभिओगिएहिं नियुक्ति: 188 देवेहिं महया महया सद्देणं उग्घोसावेइ हंदि! सुणंतु बहवे भवणवइवाणमंतरजोइसिअवेमाणिआ देवा य देवीओ य जे णं दिक्कमारीदेवाणुप्पिआ! भगवओ तित्थगरस्स तित्थगरमाऊए वा असुभं मणं संपधारे ति, तस्स णं अज्जयमंजरीविव सत्तहा मुद्धाणं फुट्टउत्तिकट्ट घोसणं घोसावेइ, ततो णं भवणवइवाणमंतरजोइसियवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिम काऊण गता नंदीसरवरदीवं तत्थ अट्ठाहिआमहिमाओ काऊण सए सए आलए पडिगतत्ति // 188 // जमणेत्ति गयं इदानीं प्रतिरूपं प्रतिसंहरति, भगवन्तं तीर्थकरं जनन्याः पार्श्वे स्थापयति, अवस्वापिनी प्रतिसंहरति, दिव्यं क्षौमयुगलं कुण्डलयुगलं च भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, एकं श्रीदामगण्डं तपनीयोज्ज्वललम्बूसकं सुवर्णप्रतरकमण्डितं नानामणिरत्नहारार्धहारोपशोभितसमुदयं भगवतस्तीर्थकरस्योपरि उल्लोचे निक्षिपति, यद् ] भगवांस्तीर्थकरोऽनिमेषया दृष्ट्या प्रेक्षमाणः सुखंसुखेनाभिरममाणस्तिष्ठति, ततो वैश्रमणः शक्रवचनेन द्वात्रिंशतं हिरण्यकोटीः द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशत् नन्दासनानि द्वात्रिंशत् भद्रासनानि सुभगसौभाग्यरूपयौवनगुणलावण्यं भगवतस्तीर्थकरस्य जन्मभवने संहरति, ततः शक्र आभियोगिकैर्देवैर्महता महता शब्देनोद्घोषयति। हन्दि शृण्वन्तु बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्च देव्यश्च यो देवानुप्रिया! भगवति तीर्थकरे तीर्थकरमातरि वा अशुभं मनः संप्रधारयति, तस्यार्यमञ्जरीव अभिनिक्खि०। सप्तधा मूर्धा स्फुटत्विति कृत्वा घोषणां घोषयति, ततो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवो भगवतस्तीर्थकरस्य जन्ममहिमानं कृत्वा गता नन्दीश्वरवरद्वीपम्, तत्राष्टाहिकामहिमानं कृत्वा स्वके स्वके आलये प्रतिगता इति / जन्मेति गतम् / + पेहमाणे पेहमाणे। अभिओगेहि। 2 0 धारेंति।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy