________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 219 // किरणसहस्सरंजिअंसीहासणंचलिअं, भगवं तित्थगरं ओहिणा आभोएति, सिग्धं पालएण विमाणेणं एइ, भगवं तित्थयां 0.3 उपोद्घातजणणिंच तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- णमोऽत्थु ते रयणकुच्छिधारिए!, नियुक्ति:, 0.3.2 अहंणं सक्के देविंदे भगवओ आदितित्थगरस्स जम्मणमहिमं करेमि, तंणं तुमेण उवरुज्झियव्वंतिकट्ठ ओसोयणिंदलयति, द्वितीयद्वारम् , | तित्थगरपडिरूवगं विउव्वति, तित्थयरमाउए पासे ठवेति, भगवं तित्थयरंकरयलपुडेण गेण्हति, अप्पाणंच पंचधा विउव्वति- वीरजिनादि वक्तव्यताः। गहियजिणिंदो एक्को दोण्णि य पासंमि चामराहत्था / गहिउज्जलायवत्तो एक्को एक्कोऽथ वज्जधरो॥१॥ततो सक्को चउव्विह नियुक्ति: 188 देवनिकायसहिओ सिग्धं तुरियं जेणेव मंदरे पव्वए पंडगवणे मंदरचूलियाए दाहिणेणं अइपंडुकंबलसिलाए अभिसेय- दिक्कुमारी कृत्यम्। सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणे पुरच्छाभिमुहे निसीयति, एत्थ बत्तीसंपि इंदा भगवओ पादसमीवं आगच्छंति, पढमं अच्चुयइंदोऽभिसेयं करेति, ततो अणु परिवाडीए जाव सक्को ततो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओजम्मणाभिसेयमहिमाए निव्वत्ताए ताए सव्विड्डीएचउव्विहदेवणिकायसहिओतित्थंकरघेत्तूणपडियागओ, तित्थगर- किरणसहस्ररञ्जितं सिंहासनं चलितम्, भगवन्तं तीर्थकरमवधिनाऽऽ भोगयति, शीघ्रं पालकेन विमानेनायाति, भगवन्तं तीर्थकरं जननीं च त्रिकृत्व आदक्षिणप्रदक्षिणं करोति, वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत्- नमोऽस्तु तुभ्यं रत्नकुक्षिधारिके!, अहं शक्रो देवेन्द्रो भगवत आदितीर्थकरस्य जन्ममहिमानं करोमि, तत् 8 त्वया नोपरोद्धव्यमितिकृत्वाऽवस्वापिनीं ददाति, तीर्थकरप्रतिरूपकं विकुर्वति, तीर्थकरमातुः पार्श्वे स्थापयति, भगवन्तं तीर्थकरं करतलपुटेन गृह्णाति, आत्मानं च . पञ्चधा विकुर्वति- गृहीतजिनेन्द्र एको द्वौ च पार्श्वयोश्चामरहस्तौ। गृहीतोज्ज्वलातपत्र एक एकोऽथ वज्रधरः / / 1 / / ततः शक्रः चतुर्विधदेवनिकायसहितः शीघ्रं त्वरितं यत्रैव मन्दरे पर्वते पाण्डकवने मन्दरचूलिकाया दक्षिणेन अतिपाण्डुकम्बलशिलायामभिषेकसिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासने पौरस्त्याभिमुखो निषीदति..॥२१९ / / अत्र द्वात्रिंशदपि इन्द्रा भगवतः पादसमीपमागच्छन्ति, प्रथममच्युतेन्द्रोऽभिषेकं करोति, ततोऽनु परिपाट्या यावत् शक्रस्ततश्चमरादयः यावचन्द्रसूर्या इति, ततः शक्रो भगवतो जन्माभिषेकमहिमनि निर्वृत्ते तया सर्वां चतुर्विधदेवनिकायसहितस्तीर्थकरं गृहीत्वा प्रत्यागतः, तीर्थकर-२ मायरुए।