SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्धात श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 218 // कदलीघरचाउस्सालसीहासणे निसीयाविंति, तओ आभिओगेहिंचुल्लहिमवंताओसरसाइंगोसीसचंदणकट्ठाई आणावेऊण अरणीए अग्गिं उप्पाएंति,तेहिं गोसीसचंदणकट्ठेहिं अग्गिं उज्जालेंति, अग्गिहोमं करेंति, भूइकम्मं करेंति, रक्खापोट्टलिस नियुक्तिः, करेंति, भगवओ तित्थंकरस्स कण्णमूलंसि दुवे पाहाणवट्टए टिंटियाति, भवउ 2 भवं पव्वयाउएत्तिकट्ठ भगवंतं तित्थकर द्वितीयद्वारम् , करतलपुडेण तित्थगरमातरं च बाहाएगहाय जेणेव भगवओजम्मणभवणे जेणेव सयणिज्जे तेणेव उवागच्छंति, तित्थयर- वीरजिनादि वक्तव्यताः। जणणिं सयणिज्जे निसियाति, भगवं तित्थयरं पासं ठवेंति, तित्थकरस्स जणणिसहिअस्स नाइदूरे आगायमाणीओ चिट्ठति // 187 // अमुमेवार्थमुपसंहरन्नाह दिक्कुमारी कृत्यम्। नि०-संवट्टमेह आयंसगा य भिंगार तालियंटा य / चामर जोई रक्खं करेंति एयं कुमारीओं // 188 // गतार्था, द्वारयोजनामानं प्रदर्श्यते- संवट्ट मेहे ति संवर्तकं मेघं उक्तप्रयोजनं विकुर्वन्ति, आदर्शकांश्च गृहीत्वा तिष्ठन्ति, भृङ्गारांस्तालवृत्तांश्चेति, तथा चामरं ज्योतिः रक्षां कुर्वन्ति, एतत् सर्वं दिक्कुमार्य इति गाथार्थः / ततो सक्कस्य देविंदस्स णाणामणि- कदलीगृहचतुःशालसिंहासने निषादयन्ति, तत आभियोगिकैः क्षुल्लकहिमवतः सरसानि गोशीर्षचन्दनकाष्ठानि आनाय्य अरणीतोऽग्निमुत्पादयन्ति, तैर्गोशीर्षचन्दनकाष्ठेरग्निं उज्यालयन्ति, अग्निहोमं कुर्वन्ति, भूतिकर्म कुर्वन्ति, रक्षापोट्टलिकां कुर्वन्ति, भगवतस्तीर्थकरस्य कर्ममूले द्वौ पाषाणवर्तुलौ आस्फालयन्ति, भवतु 2 भवान् पर्वतायुष्क इतिकृत्वा भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च भुजयोर्गृहीत्वा यत्रैव भगवतो जन्मभवनं यत्रैव शयनीयं तत्रैवोपागच्छन्ति, तीर्थकरजननीं शयनीये 8 निषादयन्ति, भगवन्तं तीर्थकरं पार्श्वे स्थापयन्ति, तीर्थकरस्य जननीसहितस्य नातिदूरे आगायन्त्यस्तिष्ठन्ति। 0 मेरु अह उङ्कलोआ चउदिसिरुअगा उ अट्ठ पत्ते चउविदिसि मज्झरुयगा इति छप्पण्णा दिसिकुमारी // 1 // सोपयोगा प्रक्षिप्ता / ततः शक्रस्य देवेन्द्रस्य नानामणि- तत्थ आभिओगिएहिं। / वाससय०18 निवेशयन्ति। // 218 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy