SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 217 // तन्महश्व रूयया रूययंसा, सुरूया रूयगावती॥ तहेवागंतूण जाव ण उवरोहं गंतव्वंतिकटु भगवओ भवियजणकुमुयसंडमंडणस्स 0.3 उपोद्घातचउरंगुलवजं णाभिं कप्पेंति, वियरयं खणंति, णाभिं वियरए निहणंति, रयणाणं वैराण य पूरेंति, हरियालियाए य पीढं नियुक्तिः, 0.3.2 बंधेति, भगवओ तित्थयरस्स जम्मणभवणस्स पुरच्छिमदाहिणउत्तरेण तओ कदलीहरए विउव्वंति, तेसिंबहुमज्झदेसे तओ चंदसाले विउव्वंति, तेसिं बहुमज्झदेसे तओ सीहासणे विउव्वंति,भगवं तित्थयरं करयलपरिग्गहिअंतित्थगरजणणिं च। वीरजिनादि वक्तव्यताः। बाहाए गिण्हिऊण दाहिणिल्ले कदलीघरचाउस्साले सीहासणे निवेसिऊर्णसयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेंति, सुरभिणा नियुक्ति: 17 गंधवट्टएण उव्वट्टिति, ततो भगवं तित्थयरं करकमलजुअलरुद्धं काऊण तिहुयणनिव्वुइयरस्स जणणिं च सुइरं बाहाहिं। ष्टम्यां जन्म, गहाय पुरच्छिमिल्ले कदलीघरचाउस्सालसीहासणे सन्निवेसावेंति, ततो मजणविहीए मजंति, गंधकासाइएहि अंगयाइंलूहेंति, सरसेणं गोसीसचंदणेणं समालहेंति, दिव्वाई देव दूसजुअलाइं नियंति, सव्वालंकारविभूसियाई करेंति, तओ उत्तरिल्ले रुचका रुचकांशा, सुरुचा रुचकावती॥ तथैवागत्य यावन्नोपरोध गन्तव्यमितिकृत्वा भगवतो भव्यजनकुमुदषण्डमण्डनस्य चतुरङ्गलवर्ज नाभिं कल्पयन्ति, विवरं खनन्ति, नाभिं विवरे निघ्नन्ति, रत्नैर्वज्रेश्च पूरयन्ति, हरितालिकया च पीठं बध्नन्ति, भगवतस्तीर्थकरस्य जन्मभवनाद् पूर्वदक्षिणोत्तरासुत्रीणि कदलीगृहाणि विकुर्वयन्ति, 8 तेषां बहुमध्यदेशे तिस्रश्चन्द्रशाला विकुर्वन्ति, तासां बहुमध्यदेशे त्रीणि सिंहासनानि विकुर्वन्ति, भगवन्तं तीर्थकरं करतलपरिगृहीतं तीर्थकरजननी च बाह्वोः गृहीत्वा 8 दाक्षिणात्ये कदलीगृहचतःशाले सिंहासने निवेश्य शतपाकसहस्रपाकतैलैरभ्यङ्ग्यन्ति, सुरभिणा गन्धवर्तकेनोद्वर्त्तयन्ति, ततो भगवन्तं तीर्थकरं करकमलयुगलरुद्ध कृत्वा त्रिभुवननिर्वृतिकरस्य जननीं च सुचिरं बाहुभ्यां गृहीत्वा पौरस्त्ये कदलीगृहचतुःशालसिंहासने सन्निवेशयन्ति, ततो मज्जनविधिना मजयन्ति, गन्धकाषायीभिरङ्गानि / रूक्षयन्ति, सरसेन गोशीर्षचन्दनेन समालभन्ते, दिव्यानि देवदूष्ययुगलानि परिधापयन्ति, सर्वालङ्कारविभूषिते कुर्वन्ति, तत औत्तरे +पेढं। करकमल018 घरगे। २०लसीहा। निसियावेऊण / * सर। . निसियाति। * गंधकासाइए।++गायाई। 0 भयम् 10 छिन्दति /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy