________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ ||216 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 187 चैत्रकृष्णाष्टम्यां जन्म, तन्महश्व सहिअस्स पुरिच्छिमेणं आदंसगहत्थिआओ आगायमाणीओ चिटुंति / एवंदाहिणरुयगवत्थव्वाओ अट्ठ, तंजहा-समाहारा सुप्पदिण्णा, सुप्पबुद्धा जसोहरा / लच्छिमती भोगवती, चित्तगुत्ता वसुंधरा // 1 // तहेवागंतूण जाव भुवणाणंदजणणस्स जणणिसहिअस्स दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ चिट्ठति / एवं पच्छिमरुयगवत्थव्वाओऽवि अट्ठ, तंजहाइलादेवी सुरादेवी, पुहवी पउमावती। एगणासा णवमिआ, सीया भद्दा य अट्ठमा॥१॥एयाओऽवि तित्थयरस्स जणणिसहिअस्स पञ्चत्थिमेणं तालियंटहत्थगयाओ आगायमाणीओ चिट्ठति / एवं उत्तररुयगवत्थव्वाओऽवि अट्ठ, तंजहा- अलंबुसा मिस्सकेसी, पुंडरिगिणीय वारुणी। हासासव्वप्पभाचेव, सिरि हिरीचेव उत्तरओ॥१॥तहेवागंतूण तित्थगरस्सजणणिसहिअस्स उत्तरेण णातिदूरे चामरहत्थगयाओआगायमाणीओ चिट्ठति / ततो विदिसिरुयगवत्थव्वाओ चत्तारि विजुकुमारीसामिपीओ, तंजहा-चित्ता य चित्तकणगा, सत्तेरा सोयामणी // तहेवागंतूण तिहुअणबंधुणो जणणिसहिअस्स चउसु विदिसासु दीवियाहत्थगयाओणाइदूरे आगायमाणीओ चिटुंति / ततो मज्झरुयगवत्थव्वओचत्तारि दिसाकुमारिपहाणाओ, तंजहा8 सहितात्पूर्वस्यां आदर्शहस्ता आगायन्त्यस्तिष्ठन्ति / एवं दक्षिणरुचकवास्तव्या अष्ट, तद्यथा- समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा / लक्ष्मीवती भोगवती, चित्रगुप्ता वसुन्धरा // 1 // तथैवागत्य यावत् भुवनानन्दजनकाज्जननीसहितात् दक्षिणस्यां भृङ्गारहस्ता आगायन्त्यस्तिष्ठन्ति / एवं पश्चिमरुचकवास्तव्या अपि अष्ट, तद्यथा- इलादेवी सुरादेवी, पृथ्वी पद्यावती। एकनासा नवमिका, सीता भद्रा चाष्टमी॥ 1 // एता अपि तीर्थकरात् जननीसहितात्पश्चिमायां तालवन्तहस्तगता आगायन्त्यस्तिष्ठन्ति / एवमुत्तररुचकवास्तव्या अपि अष्ट, तद्यथा- अलम्बुसा मिश्रकेशी, पुण्डरीकिणी च वारुणी। हासा सर्वप्रभा चैव, श्रीः ह्रीश्चैवोत्तरतः // 1 // तथैवागत्य तीर्थकराज्जननीसहितादुत्तरस्यां नातिदूरे चामरहस्तगता आगायन्त्यस्तिष्ठन्ति। ततो विदिनचकवास्तव्याश्वतम्रः विद्युत्कुमारीस्वामिन्यः, तद्यथा-चित्रा च चित्रकनका, सत्तारा सौदामिनी / तथैवागत्य त्रिभुवनबन्धोर्जननीसहिताच्चतसृषु विदिक्षु दीपिकाहस्तगता नातिदूरे आगायन्त्यस्तिष्ठन्ति / ततो मध्यरुचकवास्तव्याश्चतस्रो दिक्कुमारीप्रधानाः, तद्यथा--+ पुरच्छिमेणं / है आसा / के उत्तरा / 0 सि बाहिररु० 15 मारीओ पहा०। // 216 //