________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 215 // तन्महश्च पदेसे अणेगखंभसयसंनिविटुं जम्मणभवणं विउव्विऊण संवट्टगपवणं विउव्वंति, ततो तस्स भगवंतस्स जम्मणभवणस्स |0.3 उपोद्घातआजोयणं सव्वतो समंता तणकट्ठकंटककक्करसक्कराइ तमाहुणिय आहुणिय एगते पक्खिवंति, ततो खिप्पमेव पचुवसमंति, नियुक्तिः, 0.3.2 ततो भगवतो तित्थगरस्स जणणीसहिअस्स पणामं काऊण नाइदूरे निविट्ठाओ परिगायमाणीओ चिट्ठति / तओ उड्ड- द्वितीयद्वारम् , लोगवत्थव्वाओ अट्ठ दिसाकुमारीओ, तंजहा- मेघंकरा मेघवती, सुमेघा मेघमालिनी। तोयधारा विचित्ता य, वारिसेणा वीरजिनादि वक्तव्यताः। वलाहया॥१॥एयाओऽवि तेणेव विहिणा आगंतूण अब्भवद्दलयं विउव्वित्ता आजोयणं भगवओजम्मणभवणस्स णच्चोदयं नियुक्ति: 187 णाइमट्टियं पफुसियपविरलं रयरेणुविणासणं सुरभिगंधोदयवासंवासित्ता पुप्फवद्दलयं विउव्वित्ता जलथलयभासरप्पभूयस्स चैत्रकृष्णा ष्टम्या जन्म, बिंटठ्ठाइस्स दसवण्णस्स कुसुमस्स जाणुस्सेधपमाणमेत्तं पुप्फवासं वासंति, तं चेव जाव आगायमाणीओ चिट्ठति। तओ पुरच्छिमरुयगवत्थव्वाओ अट्ठ दिसाकुमारिसामिणीओ, तंजहा- णंदुत्तरा य णंदा आणंदा णंदिवद्धणा चेव / विजया य वेजयंती जयंति अवराजिया चेव // 1 // तहेवागंतूण जाव न तुब्भेहिं बीहियव्वंति भणिऊण भगवओ तित्थगरस्स जणणि- प्रदेशे अनेकस्तम्भशतसन्निविष्टं जन्मभवनं विकुळ संवर्तकपवनं विकुर्वन्ति, ततस्तस्य भगवतः जन्मभवनस्यायोजनं सर्वतः समन्तात् तृणकाष्ठकण्टककर्करशर्करादि तत् आधूय आधूर्यकान्ते / प्रक्षिपन्ति, ततः क्षिप्रमेव प्रत्युपशमयन्ति, ततो भगवते तीर्थकराय जननीसहिताय प्रणामं कृत्वा नातिदूरे निविष्टाः परिगायन्त्यस्तिष्ठन्ति। तत * ऊर्ध्वलोकवास्तव्या अष्ट दिकुमार्यः, तद्यथा- मेघरा मेघवती, सुमेघा मेघमालिनी। तोयधारा विचित्रा च, वारिषेणा बलाहका॥१॥ एता अपि तेनैव विधिनाऽऽगत्याभ्रवर्दलं विकु र्व्य आयोजनं भगवतो जन्मभवनात् नात्युदकं नातिमृत्तिकं विरलशीकरं (फुसारं) रजोरेणुविनाशनं सुरभिगन्धोदकवर्षां वर्षयित्वा पुष्पवर्दलं विकुळ जलस्थलजभास्वरप्रभूतस्य वृन्तस्थायिनः दशार्धवर्णस्य कुसुमस्य जानूत्सेधप्रमाणमात्रां पुष्पवर्षां वर्षयन्ति, तदेव यावद् आगायन्त्यस्तिष्ठन्ति। ततः पूर्वदिग्रुचकवास्तव्या 8 अष्टौ दिक्कुमारीस्वामिन्यः, तद्यथा- नन्दोत्तरा च नन्दा आनन्दा नन्दिवर्धना चैव। विजया च वैजयन्ती जयन्ती अपराजिता चैव // 1 // तथैवागत्य यावत्त्वया न भेतव्यमिति भणित्वा भगवतस्तीर्थकराज्जननी-2 खिप्पा०।-तह चेव। ई०यंती। // 215 //