________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 214 // तन्महश्च तु प्रतिद्वारं यथावसरं वक्ष्यामः / तत्र प्रथमद्वारावयवार्थाभिधित्सयाऽऽह 0.3 उपोद्घातनि०- चित्तबहुलट्ठमीए जाओ उसभो असाढ णक्खत्ते / जम्मणमहो असव्वोणेयव्वो जाव घोसणयं // 187 / / नियुक्तिः, 0.3.2 चैत्रबहुलाष्टम्यां जातो ऋषभ आषाढानक्षत्रे जन्ममहश्च सर्वो नेतव्यो यावद्घोषणमिति गाथार्थः / भावार्थस्तु कथानकादवसेयः, द्वितीयद्वारम् , -सा य मरुदेवा नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं बहुवीइक्वंताणं अद्धरत्तकालसमयंसि वीरजिनादि वक्तव्यताः। चित्तबहुलट्ठमीए उत्तरासाढानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसु य तित्थयरेसु सव्वलोए उज्जोओ भवति, नियुक्तिः तित्थयरमायरो य पच्छण्णगब्भाओ भवंति जरारुहिरकलमलाणि य न हवंति, ततो जाते तिलोयणाहे अहोलोयवत्थ- चैत्रकृष्णा ष्टम्यां जन्म, व्वाहो अठ्ठ दिसाकुमारीओ, तंजहा- भोगंकरा भोगवती, सुभोगा भोगमालिणी। सुवच्छा वच्छमित्ता य, पुप्फमाला अणिंदिया // 1 // एयासिं आसणाणि चलंति, ततो भगवं उसहसामि ओहिणा जायं आभोएऊण दिव्वेण जाणविमाणेण सिग्घमागंतूण तित्थयरंतित्थयरजणणिंचमरुदेविं अभिवंदिऊणसंलवंति-नमोऽत्थुतेजगप्पईवदाईए!, अम्हेणं देवाणुप्पिए! अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिमं करेमो तं तुब्भेहि न भाइयव्वंति, ततो तंमि O णकमिति / (c) सा च मरुदेवी नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टसु च रात्रिन्दिवेषु / बहुव्यतिक्रान्तेषु अर्धरात्रकालसमये चैत्रकृष्णाष्टम्यां उत्तराषाढानक्षत्रे अरोगा अरोगं दारकं प्रजाता, जायमानेषु च तीर्थकरेषु सर्वलोके उद्योतो भवति, तीर्थकरमातरश्च प्रच्छन्नगर्भा भवन्ति जरारुधिरकलिमलानि च न भवन्ति, ततो जाते त्रिलोकनाथे अधोलोकवास्तव्या अष्ट दिक्कमार्यः, तद्यथा- भोगरा भोगवती सुभोगा भोगमालिनी / सुवत्सा वत्समित्रा च पुष्पमाला अनिन्दिता॥१॥ एतासामासनानि चलन्ति, ततो भगवन्तं ऋषभस्वामिनं अवधिना जातं आभोग्य दिव्येन यानविमानेन शीघ्रमागम्य तीर्थकर तीथकरजननीं च मरुदेवीमभिवन्द्य संलपन्ति- नमोऽस्तु तुभ्यं 8 // 214 // जगत्प्रदीपदायिके! वयं देवानुप्रिये ! अधोलोकवास्तव्याः अष्ट दिक्कुमार्यः भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्मस्तत् त्वया न भेतव्यमिति, ततस्तस्मिन् // माणं. राइम् + उत्तरासाढ०। B