________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 213 // पासिय पडिबुद्धा, नाभिस्स कुलगरस्स कहेइ, तेण भणियं- तुब्भ पुत्तो महाकुलकरो भविस्सइ, सक्कस्स य आसणं चलियं 0.3 उपोद्घातसिग्धं आगमणं भणइ- देवाणुपिए! तव पुत्तोसयलभुवणमंगलालओ पढमराया पढमधम्मचक्कवट्टी भविस्सइ, केई भणंति नियुक्तिः, बत्तीसंपि इंदा आगंतूण वागरेंति, ततो मरुदेवा हट्टतुट्ठा गब्भं वहइत्ति / अमुमेवार्थमुपसंहरन्नाह 0.3.2 द्वितीयद्वारम् नि०- उववाओसव्वट्ठे सव्वेसिं पढमओ चुओ उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए॥१८५॥ वीरजिनादिउपपातः सर्वार्थे सर्वेषां संजातः, ततश्च आयुष्कपरिक्षये सति प्रथमश्च्युतो ऋषभ ऋक्षण- नक्षत्रेण आषाढाभिः आषाढबहुले वक्तव्यताः। नियुक्ति: 185 चतुर्थ्यामिति गाथार्थः // 185 // इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकारः सर्वार्थे, नि०- जम्मणे नाम वुट्टी अ, जाईए सरणे इअ।वीवाहे अ अवच्चे अभिसेए रजसंगहे // 186 // आषाढबहुलजमण इति जन्मविषयो विधिर्वक्तव्यः, वक्ष्यति च चित्तबहुलट्ठमीए इत्यादि, नाम इति-नामविषयो विधिर्वक्तव्यः, वक्ष्यति च्यवनम्। देसूणगं च इत्यादि, वुड्डी यत्ति वृद्धिश्च भगवतो वाच्या, वक्ष्यति च अह सो वकृति भगवमित्यादि जातीसरणेतियत्ति जातिस्मरणे नियुक्ति: 186 च विधिर्वक्तव्यः, वक्ष्यति च जाईसरो य इत्यादि, वीवाहे यत्ति वीवाहे च विधिर्वक्तव्यः, वक्ष्यति च भोगसमत्थं इत्यादि, जन्मनामअवचेत्ति अपत्येषु क्रमो वाच्यः, वक्ष्यति च तो भरहबंभिसुंदरीत्यादि अभिसेगत्ति राज्याभिषेके विधिर्वाच्यः आभोएउं सक्को (8) द्वाराणि। उवागओ इत्यादि वक्ष्यति, रज्जसंगहेत्ति राज्यसंग्रहविषयो विधिर्वाच्यः, आसा हत्थी गावो इत्यादि। अयंसमुदायार्थः, अवयवार्थ दृष्ट्वा प्रतिबुद्धा, नाभये कुलकराय कथयति, तेन भणितं- तव पुत्रो महाकुलकरो भविष्यति, शक्रस्य चासनं चलितम्, शीघ्रमागमनम्, भणति- देवानुप्रिये! तव // 213 // पुत्रः सकलभुवनमङ्गलालयः प्रथमराजः प्रथमधर्मचक्रवर्ती भविष्यति, केचिद् भणन्ति- द्वात्रिंशदपि इन्द्रा आगत्य व्यागृणन्ति, ततो मरुदेवी हष्टतुष्टा गर्भ वहतीति। 08 जातीसरणेतिय (वृत्तौ)। (r) नामेति। अनाभिकुल०।+ ०णुपिया। चतुर्थ्यां वृद्ध्यादीनि