________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 212 // द्वितीयद्वारम्, इति गाथार्थः // 183 // तत्कस्यां गतौ बध्यत इत्याह 0.3 उपोद्घातनि०- नियमा मणुयगईए इत्थी पुरिसेयरो य सुहलेसो।आसेवियबहुलेहिं वीसाए अण्णयरएहिं॥१८४॥ नियुक्तिः, 0.3.2 नियमात् मनुष्यगतौ बध्यते, कस्तस्यांबध्नातीत्याशङ्कयाह-स्त्री पुरुष इतरोवेति-नपुंसकं(कः), किं सर्व एव?, नेत्याहशुभा लेश्या यस्यासौशुभलेश्यः,स आसेवितबहुलेहिं बहुलासेवितैः- अनेकधाऽऽसेवितरित्यर्थः,प्राकृतशैल्या पूर्वापरनिपातो वीरजिनादि वक्तव्यताः। तन्त्रम्, विंशत्या अन्यतरैः स्थानैर्बध्नातीति गाथार्थः // 184 // कथानकशेषमिदानीं-बाहुणा वेर्यावच्चकरणेण चक्किभोगा नियुक्ति: 184 णिव्वत्तिया, सुबाहुणा वीसामणाए बाहुबलं निव्वत्तिअंपच्छिमेहिं दोहिं ताए मायाए इत्थिनामगोत्तं कम्ममज्जितंति, ततो आद्यान्तयोः सर्वाणि, अहाउअमणुपालेत्ता पंचवि कालं काऊण सव्वट्ठसिद्धे विमाणे तित्तीससागरोवमठिइया देवा उववण्णा, तत्थवि अहाउयं / मध्यमानामअणुपालेत्ता पढमंवइरणाभोचइऊण इमीसे ओसप्पिणीए सुसमसुसमाए वइक्वंताए सुसमाएविसुसमदुसमाएविबहुवीइक्वंताए नियतानि अग्लान्या चउरासीइए पुव्वसयसहस्सेसु एगूणणउए य पक्खेहि.सेसेहिं आसाढबहुलपक्खचउत्थीए उत्तरासाढजोगजुत्ते मियंके वेदनम्, इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारियाए कुच्छिसि गब्भत्ताए उववण्णो, चोद्दस सुमिणा उसभगयाईआ अर्वाक् तृतीये नरत्वादी 0पच्यते। 0ऽतन्त्रं च। 0 बाहुना वैयावृत्त्यकरणेन चक्रिभोगा निर्वर्तिताः, सुबाहुना विश्रामणया बाहुबलं निर्वर्तितम्, पश्चिमाभ्यां द्वाभ्यां तया मायया स्त्रीनामगोत्रं कर्म अर्जितमिति, ततो यथायुष्कमनुपाल्य पञ्चापि कालं कृत्वा सर्वार्थसिद्धे विमाने त्रयस्त्रिंशत्सागरोपमस्थितिका देवाः। उत्पन्नाः, तत्रापि यथायुरनुपाल्य प्रथमं वज्रनाभश्च्युत्वा अस्या अवसर्पिण्याः सुषमसुषमायां व्यतिक्रान्तायां सुषमायामपि सुषमदुष्षमायामपि बहुव्यतिक्रान्तायां चतुरशीतौ पूर्वशतसहस्रेषु एकोननवती एकाननवता // 212 // च पक्षेषु शेषेषु आषाढकृष्णपक्षचतुझं उत्तराषाढायोगयुक्ते मृगाङ्के इक्ष्वाकुभूमौ नाभेः कुलकरस्य मरुदेव्या भार्यायाः कुक्षौ गर्भतयोत्पन्नः, चतुर्दश स्वप्नान् ऋषभगजादिकान् बाहुणावि। - वैयावृत्या वीसावणाए। मरुदेवण। चउद्दस०। बन्धः /