SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 7 // षयानुक्रम क्रम: विषयः भाष्यः नियुक्तिः पृष्ठः क्रम विषयः भाष्य: नियुक्तिः पृष्ठः 0.3.2.23 अकालमृत्युः 0.3.2.34 अर्वाक् संवत्सरात्कोट्यधिक कन्याग्रहणं च। - 194 223 वरवरिकापूर्वं दानं संवत्सरदान8०.३.२.२४ विवाहः / 224 द्रव्यसङ्ख्या / - 216-220237-238 0.3.2.25 षट्पूर्वलक्षेषु भरतादिजन्म / - 196 224 | 0.3.2.35 जिनानामभिषेक०.३.२.२६ एकोनपञ्चाशद्युगलजन्म, नीत्यतिक्रमः, स्त्रीराज्यविचारः। - 221-223 239 नृपयाञ्चा, नाभेरनुज्ञा / 4 197-198224-225/0.3.2.36 दीक्षापरिवारो वय उपधितपः०.३.२.२७ राज्याभिषेकः, स्थानकालाः / - 224-232239-241 विनीतानिवेशश्च / - 199-200225-226 0.3.2.37 विषयसेवा-विहार-परीषह०.३.२.२८ अश्वादि (3) उग्रादि (4) जीवाद्युपलम्भश्रुतोपलम्भसङ्गहः। - 201-202 226 व्रत-संयमाः। - 233-237241-242 0.3.2.29 आहारादीनि (४०)द्वाराणि / - 203-206 227 0.3.2.38 छद्मस्थकाल-तपोज्ञानोत्पादतत्क्षेत्रतप:०.३.२.३० शिल्पशतम् / 5-11 207 230-233 परिवारतीर्थ-गणगणधरदेशना०.३.२.३१ जिनसंबोधनादि पर्यायकुमारत्वादि (21 द्वाराणि)। 12-30208-211233-235 श्रामण्यद्वाराणि / - 238-305242-248 0.3.2.32 जीतेन बोधिताः, सांवत्सरिकं 0.3.2.39 निर्वाणतप:-स्थानत्यागः, परिवारः, उपधिः / - 212-213 236 परिवाराः। - 306-313 248 0.3.2.33 लोकान्तिकनामानि / 0.3.2.40 चैत्रकृष्णाष्टम्यां सुदर्शनया चतु:तैर्बोधनं च। - 214-215 236-237 सहस्रीयुतस्य प्रव्रज्या विहारश्च / -314-316248-249 // 7 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy