SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 460 // बुड्डसेहगगिलाणे। बालेखमएवाई इड्डीमाइ अणिड्डी य॥१॥एएहिं कारणेहिं तुंबभूओउहोति आयरिओ। वेयावच्चंण करे 0.3 उपोद्घातकायव्वं तस्स सेसेहिं॥२॥जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेज्जा / न हुतुंबंमि विणढे अरया साहारया होंति // 3 // नियुक्तिः, 0.3.5 बालेसप्पभएतहाइडिमंतंमि आगए पाणगादिगए आयरिए लहुत्तं, एवं वादिम्मिवि, अणिस्सरपव्वइयगाय एएत्तिजणापवादो, पञ्चमद्वारम्, दशधासेसं कंठं। आह- इच्छाकारणाहं तव प्रथमालिकामानयामीत्यभिधाय यदा लब्ध्यभावान सम्पादयति तदा सामाचारी। निर्जरालाभविकलस्तस्येच्छाकारः, इत्यतः किं तेनेत्याशङ्कयाह नियुक्ति: 681 असंपादनेऽनि०-संजमजोए अब्भुट्ठियस्स सद्धाएँ काउकामस्स / लाभोचेव तवस्सिस्स होइ अद्दीणमणसस्स // 681 // पौच्छाकारे संयमयोगे संयमव्यापारे अभ्युत्थितस्य तथा श्रद्धया मनःप्रसादेन इहलोकपरलोकाशंसां विहाय कर्तुकामस्य, किं?- लाभो / लाभः। नियुक्तिः 682 चेव तवसिस्स त्ति प्रकरणानिर्जराया लाभ एव तपस्विनो भवति अलब्ध्यादौ, अदीनं मनोऽस्येति अदीनमनास्तस्यादीन वितथे मिथ्या, मनस इति गाथार्थः॥ द्वारं 1 // इदानीं मिथ्याकारविषयप्रतिपादनायाह अकरणं, नि०-संजमजोए अब्भुट्ठियस्स जंकिंचि वितहमायरियं / मिच्छा एतंति वियाणिऊण मिच्छत्ति कायव्वं // 682 // भूयोऽकारः, करणेमाया, संयमयोगः-समितिगुप्तिरूपस्तस्मिन्विषयभूतेऽभ्युत्थितस्य सतः यत्किश्चिद्वितथं- अन्यथा आचरितं- आसेवितम्, भूतमिति मिथ्यादुष्कृवाक्यशेषः, मिथ्या एतदिति विपरीतमेतदित्येवं विज्ञाय किं?- मिच्छत्ति कायव्वं मिथ्यादुष्कृतं दातव्यमित्यर्थः / संयमयोग ताक्षरार्थः। वृद्धे शैक्षके ग्लाने। बाले क्षपके वादी ऋद्धिमदादि अनृद्धिश्च // 1 // एतैः कारणैस्तुम्बभूतस्तु भवत्याचार्यः। वैयावृत्यं न कुर्यात् कर्त्तव्यं तस्य शेषैः // 2 // यस्य // 460 // कुलमायत्तं तं पुरुषमादरेण रक्षेत् / नैव तुम्बे विनष्टे अरकाः साधारा भवन्ति // 3 // बाले सर्पभये तथा ऋद्धिमत्यागते पानकाद्यर्थ गते आचार्ये लघुत्वम्, एवं वादिन्यपि, अनीश्वरप्रव्रजिताश्चैत इति जनापवादः, शेषं कण्ठ्यम्।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy