SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 459 // तस्स वानरगस्स, जहा एगो वानरो रुक्खे अच्छइ, वासासु सीतवातेहिं झडिज्झति, ताहे सुघराए सउणिगाए भणिओ- | 0.3 उपोद्घात नियुक्तिः, वानर! पुरिसोऽसि तुमं निरत्थयं वहसि बाहुदंडाई। जो पायवस्स सिहरे न करेसि कुडिं पडालिं वा // 1 // सो एवं तीए भणिओ 0.3.5 तुण्हिको अच्छइ, ताहे सा दोच्चंपि तच्चंपि भणइ, ततो सो रुट्ठो तं रुक्खं दुरुहिउमाढत्तो, सा नट्ठा, तेण तीसे तं घरं सुंबं सुंब पवमद्वारम्, दशधाविक्खित्तं, भणइय-नविसि ममं मयहरिया नविसि ममंसोहियावणिद्धा वा / सुघरे! अच्छसु विघराजा वट्टसि लोगतत्तीसु॥सामाचारी। नियुक्ति: 680 १॥सुहं इदाणिं अच्छ। एवं तुमंपि मम चेव उवरिएण जाओ, किं च-मम अन्नंपि निजरादारं अत्थि, तेण मम बहुतरिया प्रार्थनायां निजरा, तं लाहं चुक्कीहामि, जहा सो वाणियगोदो वाणियगा ववहरंति, एगो पढमपाउसे मोल्लं दायव्वयं होहित्ति सयमेव ब्राह्मणवानरौ, आसाढपुण्णीमाए घरं पच्छ(त्थ) इतो, बीएण अद्धं वा तिभागं वा दाऊण छवावियं, सयं ववहरइ, तेण तद्दिवसं बिउणो स्वयंकरणे वणिजौ। लाहो लद्धो, इयरो चुक्को। एवं चेव जइ अहं अप्पणा वेयावच्चं करेमि तो अचिंतणेण सुत्तत्था नासंति, तेहि य नटेहिं गच्छसारवणाऽभावेण गणस्सादेसादिअप्पडितप्पणेण बहुयरं मे नासेइति / आह च- सुत्तत्थेसु अचिन्तण आएसे - तस्य कपेः, यथैको वानरो वृक्षे तिष्ठति, वर्षासु शीतवातैः क्लिश्यति, तदा सुगृहिकया शकुन्या भणित: वानर! पुरुषोऽसि त्वं निरर्थकं वहसि बाहुदण्डान्। यः पादपस्य शिखरे न करोषि कुर्टी पटालिकां वा॥१॥ स एवं तया भणितस्तूष्णीकस्तिष्ठति, तदा सा द्विरपि त्रिरपि भणति, ततः स रुष्टस्तं वृक्षमारोढुमारब्धः, सा नष्टा, तेन तस्यास्तद्गृहं दवरिकादवरिक विक्षिप्तम्, भणति च-नाप्यसि मम महत्तरिका नाप्यसि मम सुहृद्वा स्निग्धा वा। सुगृहिके! तिष्ठ विगृहा या वर्तसे लोकतप्तौ // 1 // सुखमिदानीं तिष्ठ / एवं त्वमपि मम चैवोपरितनो जातः, किंच- ममान्यदपि निर्जराद्वारमस्ति, तेन मम बहुतरा निर्जरा, तं लाभं भ्रश्यामि, -यथा स वणिक् द्वौ वणिजौ व्यवहरतः, एकः प्रथमप्रावृषि मूल्यं दातव्यं भविष्यतीति स्वयमेवाषाढपूर्णिमायां त्यक्त्वा गृहं गतः, (प्रच्छेदित), द्वितीयेनार्धं वा त्रिभागं वा दत्त्वा स्थगित (स्थापितं), स्वयं व्यवहरति, तेन तद्दिवसे द्विगुणो लाभो लब्धः, इतरो भ्रष्टः / एवमेव यद्यहमात्मना वैयावृत्त्यं करोमि तदाऽचिन्तनेन सूत्रार्थी नश्यतः, तयोश्च नष्टयोर्गच्छसारणाऽभावेन गणस्य आदेशादेरप्रतितर्पणेन बहुतरं मे नश्यतीति / सूत्रार्थयोरचिन्तनमादेशे, // 459 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy