________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 122 // दातुं प्रष्टुं च, सुखं इत्यनुवर्त्तते, चः समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्कः, ग्रहीतुं सुखमेव भवतीत्थं योजनीयम्, तत्र दानं- शिष्येभ्यो निसर्गः, प्रश्न:- संशयापत्तौ असंशयार्थं विद्वत्सन्निधौ स्वविवक्षासूचकं वाक्यमिति, एभिः कारणैः अनन्तरोक्तैर्हेतुभूतैःजीवितं इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव जीयं ति प्राकृतशैल्या कृतं रचितं गणधरैः, अथवा जीतमिति अवश्यं गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः॥९१॥आह-तीर्थकरभाषितान्येव सूत्रम्, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपन्नगणधरापेक्षया प्रभूतार्थमर्थमानं स्वल्पमेव अभिधत्ते, न त्वितरजनसाधारणं ग्रन्थराशिमिति, अत आह नि०- अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं / सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ // 12 // गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयते-कश्चिदाह-अर्थोऽनभिलाप्यः, तस्य अशब्दरूपत्वात्, अतस्तं कथमसौ भाषत इति, उच्यते, शब्द एव अर्थप्रत्यायनकार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, निपुणं सूक्ष्मं बह्वर्थं च, नियतगुणं वा निगुणम्, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा गणहरा निपुणा निगुणा वा // 92 // आह- शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थम्, गणभृतोऽपिच शब्दात्मकमेव श्रुतं ग्रनन्ति, कः खल्वत्र विशेष इति, उच्यते, गाथासम्बन्धाभिधान एव विहितोत्तरत्वात् यत्किञ्चिदेतत् / आह- तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यते नि०- सामाइयमाईयं सुयनाणंजाव बिन्दुसाराओ। तस्सविसारो चरणं सारो चरणस्स निव्वाणं // 93 // दातुम् / अत एवाह / एतदेवाह। तित्थं / उचालन०। 7 अत्थप्पञ्चायणफलंमित्ति (विशे० 1120) इति कार्यशब्दोऽत्र फलार्थकः। Oगाथार्थसम्बन्धा०। 0.2 उपक्रमादिः, नियुक्ति: 92 गणधरकृता सूत्ररचना तत्प्रयोजनंच। नियुक्ति: 93 | श्रुतज्ञानं तत्सारश्च, तत्सारो निर्वाणम्। // 122 //