________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 123 // * सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं यावद्विन्दुसाराद् इति बिन्दुसारं यावत् बिन्दुसारपर्यन्त 0.2 उपमित्यर्थः, यावच्छब्दादेव तु व्यनेकद्वादशभेदम्, तस्यापि श्रुतज्ञानस्य सारः फलं प्रधानतरं वा, चारश्चरणं भावे ल्युट्प्रत्ययः, क्रमादिः, नियुक्तिः 93 चर्यते वा अनेनेति चरणम्, परमपदंगम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात्सम्यक्त्वस्यापिसारश्चरण श्रुतज्ञानं मेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न तत्सारश्च, स्यातू, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टंचैतत्, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थ अ०१सू०१) इति वचनात्, तत्सारो निर्वाणम्। इह त्वनन्तरफलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाच्च श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपिज्ञानचरणयोर्गुणप्रधानभावादित्थ नियुक्ति: 94 मुपन्यास इति, अलं विस्तरेण, सारः फलं चरणस्य संयमतपोरूपस्य, निर्वृतिनिर्वाणं- अशेषकर्मरोगापगमेन जीवस्य नासंयमिनः श्रुतान्मोक्षः, स्वरूपेऽवस्थानं मुक्तिपदमितियावत्, इहापिनियमतः शैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि वायुहीनच निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात्, अत उक्तं-सारश्चरणस्य निर्वाणमिति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां / पोतवत्। क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः // 93 // तथा चाह नियुक्तिकारः नि०-सुअनाणंमिविजीवो वèतो सो नपाउणइ मोक्खं। जो तवसंजममइए जोए न चएइ वोढुंजे // 14 // * गमनिका- श्रुतज्ञाने अपि इति अपिशब्दान्मत्यादिष्वपि जीवो वर्तमानः सन् न प्राप्नोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह- यस्तपःसंयमात्मकान् योगान्न शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति। // 123 // शैलेश्यवस्थारूपचरणावाप्तेरनन्तरं मोक्षावाप्तेः, क्षायिकज्ञानप्राप्तेरनन्तरं तु न, देशोनपूर्वकोटीविहरणादुत्कृष्टतो दर्शनं तु चतुर्थेऽपि, न च तदनन्तरमपि तदाप्तिः। 80 ज्ञानस्य फलं विरतिरिति पढमं नाणं तओ दया इत्यादिवचनात् /