________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 201 // नि०- हक्कारे मक्कारे धिक्कारे चेवदंडनीईओ। वुच्छं तासि विसेसं जहक्कम आणुपुव्वीए॥१६७॥ हक्कारः मक्कारः धिक्कारश्चैव दण्डनीतयो वर्तन्ते, वक्ष्ये तासां विशेषं यथाक्रम- या यस्येति, आनुपूर्व्या- परिपाट्येति गाथार्थः॥ 167 // नि०- पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया। पंचमछट्ठस्स य सत्तमस्स तइया अभिनवा उ / / 168 // प्रथमद्वितीययोः कुलकरयोः प्रथमा दण्डनीतिः हक्काराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया, एतदुक्तं भवति-स्वल्पापराधिनः * प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोऽभिनवा सेति, सा च मकाराख्या, तथा पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवा- धिक्काराख्या, एताश्च तिम्रो लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेया इति गाथार्थः॥१६८॥ नि०-सेसा उदंडनीई माणवगनिहीओ होति भरहस्स। उसभस्स गिहावासे असक्कओ आसि आहारो॥१६९॥ शेषा तु दण्डनीतिः माणवकनिधर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थितिप्रदर्शनार्थम्, अन्यास्वप्यतीतासु एण्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः- स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाद्देवाः देवकुरूत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदाच्चोदकमुपनीतवन्त इति गाथार्थः // 169 // इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृद् व्याख्यानयन्नाह भा०- परिभासणा उ पढमा मंडलिबंधमि होइ बीया उ। चारग छविछेआई भरहस्स चउव्विहा नीई // 3 // Oश्चैवम्। 7 द्वितीयेति / (c) भाष्यकारेण व्याख्यानादस्याः मूलत्वं तन्न पाश्चात्यभागकल्पना निर्युक्तेः। मूलभाष्य०। (r) बंधोमि / 7 मूलभाष्यगाथेति नियुक्तिपुस्तके। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 167-168 कुलकराणां नामप्रमाणसहननवर्णस्त्रीसंस्थानोच्चत्ववर्णायु:स्व्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनातयः। नियुक्ति: 169 मानवकाद्दण्डनीतिः, आहार ऋषभस्य,भरतस्य परिभाषणाद्या (4) नीतिः / भाष्य:३ // 201 //