SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 320 // द्वितीयद्वारम्, एवोच्यन्ते, विमानवासिनश्च / अमीभिरागच्छद्भिः धरणितले गगनतले विद्युतामिवोद्योतो विधुदुद्योतः कृतः क्षिप्रं शीघ्रमिति 0.3 उपोद्घातगाथार्थः॥ नियुक्तिः, |0.3.2 भा०- जाव य कुंडग्गामोजाव य देवाण भवणआवासा / देवेहि य देवीहि य अविरहिअंसंचरंतेहिं // 91 // __ यावत् कुण्डग्रामो यावच्च देवानां भवनावासां अत्रान्तरे धरणितलंगगनतलंच देवै:देवीभिश्च अविरहितं व्याप्तं संचरद्भिरिति वीरजिनादि वक्तव्यताः। गाथार्थः॥ अत्रान्तरे देवैरेव भगवतः शिबिकोपनीता, तामारुह्य भगवान् सिद्धार्थवनमगमत्, अमुमेवार्थं प्रतिपादयति भाष्यः चंदप्पभा येत्यादिना 91-94 निष्क्रमणभा०- चन्दप्पभा य सीआउवणीआजम्मजरणमुक्कस्स / आसत्तमल्लदामा जलयथलयदिव्वकुसुमेहिं // 12 // द्वारम्। - चन्द्रप्रभा शिबिकेत्यभिधानं उपनीता आनीता, कस्मै?- जरामरणाभ्यां मुक्तवत् मुक्तः तस्मै- वर्धमानायेत्यर्थः, षष्ठी चतुर्थ्यर्थे द्रष्टव्या। किंभूता सेत्याह- आसक्तानि माल्यदामानि यस्यांसा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः।। शिबिकाप्रमाणदर्शनायाह भा०-पंचासइ आयामा धणूणि विच्छिण्ण पण्णवीसंतु / छत्तीसइमुव्विद्धा सीया चंदप्पभा भणिआ॥१३॥ पञ्चाशत् धनूंषि आयामो - दैर्घ्यं यस्याः सा पञ्चाशदायामा धषि, विस्तीर्णा पञ्चविंशत्येव, षट्त्रिंशद्धनूंषि उब्विद्धत्ति / उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धनूंषीति भावार्थः, शिबिका चन्द्रप्रभाभिधाना भणिता प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थः॥ भा०- सीआइ मज्झयारे दिव्वं मणिकणगरयणचिंचइ।सीहासणं महरिहं सपायवीढं जिणवरस्स // 14 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy