________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 19 // भा०-सारस्सयमाइच्चा०॥८६॥ 0.3 उपोद्घातभा०- एए देवनिकाया०॥८७॥ 0.3.2 भा०- एवं अभिथुव्वंतो बुद्धो बुद्धारविंदसरिसमुहो। लोगंतिगदेवेहिं कुंडग्गामे महावीरो॥८८॥ द्वितीयद्वारम् , वीरजिनादिइदमपिगाथात्रयं व्याख्यातत्वात् न प्रतन्यते / आह-ऋषभदेवाधिकारे संबोहणपरिच्चाएत्ति इत्यादिद्वारगाथायां सम्बोधनो-8 वक्तव्यताः। त्तरकालं परित्यागद्वारमुक्तम्, तथा मूलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायांतु दाणे संबोध निक्खमणे इत्यभिहितम्, भाष्यः इत्थं व्याख्या(च)कृतेति / ततश्च इह दानद्वारस्य सम्बोधनद्वारात् पूर्वमुपन्यासः तत्र वा सम्बोधनद्वारादुत्तरं परित्यागद्वारस्य 86-87 सांवत्सरिकविरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-सम्बोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति, अधिकृत दानादिः। ग्रन्थोपन्यासान्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यत्वात् सम्बोधनद्वारात् प्रागुपन्यासोन्यायप्रदर्शनार्थोऽविरुद्ध भाष्यः 88-90 एव, अधिकृतद्वारगाथानियमे तुव्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् सम्बोधनद्वारस्य प्रागुपन्यासः, इत्येतावन्तः संभविनः निष्क्रमणपक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसङ्गेन॥द्वारम् / साम्प्रतं निष्क्रमणद्वारावयवार्थं व्याचिख्यासुराह भा०- मणपरिणामो अकओ अभिनिक्खमणंमि जिणवरिंदेण / देवेहि य देवीहिँ यसमंतओ उच्छयं गयणं / / 89 // मनःपरिणामश्च कृतः अभिनिष्क्रमणे इति अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं संजातमित्याह- देवैर्देवीभिश्च समन्ततः सर्वासु दिक्षु उच्छयं गयणं ति व्याप्तं गगनमिति गाथार्थः॥ भा०- भवणवइवाणमंतरजोइसवासी विमाणवासी अ।धरणियले गयणयले विजुजोओकओ खिप्पं // 90 // यैर्देवैः गगनतलं व्याप्तं ते खल्वमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः,ज्योतिःशब्देन इह तदालया द्वारम्। // 32