________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 318 // वक्तव्यताः। नियुक्तिः पञ्चविधान् पञ्चप्रकारान् शब्दादीन् मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा ततो यशोदायाः, तेजसः श्री: तेजःश्री: 0.3 उपोद्धाततां तेजःश्रियमिव सुरूपाम्, अथवा तस्याः श्रियमिवेति पाठान्तरं वा / जनयति प्रियदर्शनां धुतांदुहितरम्, जणिंसु वा पाठः, नियुक्तिः, 0.3.2 जनितवानिति गाथार्थः॥द्वारम् / अत्रान्तरेच भगवतः मातापितरौ कालगतौ, भगवानपितीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिः द्वितीयद्वारम् , नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुरानह- भगवन्! क्षारं क्षते मा क्षिपस्व, कियन्तमपि कालं तिष्ठ, भगवानाह वीरजिनादिकियन्तं?, स्वजन आह- वर्षद्वयम्, भगवानाह- भोजनादौ मम व्यापारो न वोढव्य इति, प्रतिपन्ने भगवान् समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिबन् तस्थौ, अत्रान्तर एव महादानं दत्तवान्, लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिः | 459-460 सांवत्सरिकप्रव्रजित इति // अमुमेवार्थ संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत् दानादिः। नि०- हत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओजच्चो।वजरिसहसंघयणो भविअजणविबोहओवीरो॥ 459 // भाष्यः 81-85 नि०- सो देवपरिग्गहिओ तीसंवासाइ वसइ गिहवासे। अम्मापिइहिं भयवं देवत्तगएहिं पव्वइओ॥४६०॥ सांवत्सरिक * हस्तोत्तरायोगेन उत्तराफाल्गुनीयोगेनेत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो जात्यः उत्कृष्ट इत्यर्थः, वज्रऋषभसंहननो भव्यजन-2 दानादिः। विबोधको वीरः, किं?- मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रव्रजित इति योगः। द्वितीयगाथागमनिका- सः भगवान् / देवपरिगृहीतः त्रिंशद्वर्षाणि वसति, उषित्वा वा पाठान्तरम्, गृहवासे शेषं व्याख्यातमेव // ४५९-४६०॥साम्प्रतं भाष्यकारः प्रतिद्वारं अवयवार्थं व्याख्यानयति-संवच्छरेण० गाथेत्यादिना // 318 // ___भा०- संवच्छरेण०॥८१॥एगा हिरण्ण०॥८२॥ सिंघाडय० ॥८३॥वरवरिआ०॥८४॥ तिण्णेव य०॥८५॥ इदं गाथापञ्चकं ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियते॥द्वारम् ॥सम्बोधनद्वारावयवार्थमाह