SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्धात निर्यक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 418 // 0.3.3 तृतीयद्वारम् , समवसरणवक्तव्यता। नियुक्ति: 590 अत्तपूर्वे महर्द्धिकागमे वा समवसरणरचना, प्राकारादि आधान्त नि०-संखाईएऽवि भवे साहइ जंवा परो उपुच्छिज्जा ।ण यणं अणाइसेसी वियाणई एस छउमत्थो॥५९० // सङ्ख्यातीतानपि भवान्, असङ्खयेयानित्यर्थः, किं?- साहइ त्ति देशीवचनतः कथयति, एतदुक्तं भवति- असङ्खयेयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह, किं बहुना?- न च नैव, णमिति वाक्यालङ्कारे, अणाइसेसि त्ति अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एष। गणधरछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः // 590 // समवसरणं समत्तं // / // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां समवसरणवक्तव्यताविवरणं समाप्तम्।। विधिः, एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजय पौरुष्योर्देशना, शब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्- अहो स्विष्टम्, विग्रहवन्तः खलु देवा आगता इत्याहनि०-तं दिव्वदेवघोसंसोऊणं माणुसा तहिं तुट्ठा / अहो (हु) जण्णिएण जटुं देवा किर आगया इहइं॥५९१॥ गणधरतं दिव्यदेवघोषं श्रुत्वा मनुष्याः तत्र यज्ञपाटे तुष्टाः, अहो! विस्मये, यज्ञेन यजति लोकानिति याज्ञिकः तेनेष्टम्, कुतः?-एते / देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः॥५९१॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह च नि०- एक्कारसविगणहरा सव्वे उण्णयविसालकुलवंसा / पावाएँ मज्झिमाए समोसढा जन्नवाडम्मि॥५९२॥ गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। चतुर्थद्वारम्, वक्तव्यता। नियुक्तिः | 591-592 // 418 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy