________________ 0.3 उपोद्धात 0.3.4 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 419 // गणधरवक्तव्यता। गणधरा (११)ऽऽगमः एकादशापि गणधराः समवसृताः यज्ञपाट इति योगः, किंभूता इत्याह- सर्वे निरवशेषाः उन्नता:- प्रधानजातित्वात् / नियुक्तिः, विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः- अन्वया येषां ते तथाविधाः, पापायांमध्यमायांसमवसृताः / एकीभूताः, क्व?- यज्ञपाट इति गाथार्थः॥५९२॥ आह- किमाद्याः किंनामानो वा त एते गणधराः इति?, उच्यते चतुर्थद्वारम् , नि०- पढमित्थ इंदभूई बिइओ उण होइ अग्गिभूइत्ति / तइए य वाउभूई तओ वियत्ते सुहम्मे य॥५९३॥ नियुक्तिः प्रथमः अत्र गणधरमध्ये इन्द्रभूतिः, द्वितीय: पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च 593-595 देवघोषः, पञ्चमः, इति गाथार्थः॥५९३॥ नि०- मंडियमोरियपुत्ते अकंपिए चेव अयलभाया य / मेयजे य पभासे गणहरा होंति वीरस्स॥५९४॥ जीव-कर्म तज्जीव-भूतमण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः- प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा तादृश-बन्ध देव-नारकभवन्ति वीरस्य इति गाथार्थः॥५९४॥ नि०-जंकारण णिक्खमणं वोच्छं एएसि आणुपुव्वीए। तित्थं च सुहम्माओ णिरवच्चा गणहरा सेसा॥५९५॥ यत्कारणं यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये एतेषां गणधराणां आनुपूर्व्या परिपाट्या, तथा तीर्थं च अमर्षः, सुधर्मात् सञ्जातम्, निरपत्याः शिष्यगणरहिताःगणधराः शेषाः इन्द्रभूत्यादयः इति गाथार्थः॥५९५॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह0 सुधर्मेति स्याद्वाच्यम्, परं सुधर्म इति संज्ञा तस्य, यद्वा 'सुः पूजाया' मिति तत्पुरुषे अभ्रादित्वादे सुधर्म इति, अथ च समासान्तविधेरनित्यत्वाद्, अथवा केषाश्चिन्मतेनान् विकल्पत एवेति बोध्यं यथायथं सुधिया। पुण्य-परलोकनिर्वाणसंशया:, परिवारः, वेदपदार्थ: दीक्षा। // 419 // 8 38888888888888