SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 420 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 596-597 गणधरा नि०-'जीवे कम्मे तज्जीव भूर्य तारिसय बंधमोक्ख या देवा णेरइएं या पुण्णे परलोय जेव्वाणे // 596 // एकस्य जीवे संशयः- किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानवरणीयादिलक्षणं कर्म किमस्ति नास्ति? इति, अपरस्य तज्जीवे त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायां इति, तथा भूते ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य तारिसय त्ति किं यो यादृश इह भवे स तादृश एव अन्यस्मिन्नपि? उत नेति, बन्धमोक्खे य त्ति अपरस्य तु किं बन्धमोक्षौ स्तः? उत न इति, आह- कर्मसंशयात् अस्य को विशेष इति?, उच्यते, सह देवघोषः, कर्मसत्तागोचरः,अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति? नेति वा, (११)ऽऽगमः अपरस्य तु नारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्त प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थंदुःखस्य उत तदतिरिक्तंपापमस्ति आहोस्विदेकमेव उभयरूपं उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको- भवान्तरलक्षणः किमस्ति नास्ति? इति, निर्वाणअपरस्य तु निर्वाणे संशयः, निर्वाणं किमस्ति नास्ति? इति, आह-बन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा किं संसाराभावमात्र एव असौ मोक्षः? उत अन्यथा? इत्यादि, इति गाथार्थः॥ 596 / साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आह नि०- पंचण्हं पंचसया अद्भुट्ठसया यहोंति दोण्ह गणा। दोण्हं तुजुयलयाणं तिसओ तिसओ भवे गच्छो॥५९७॥ पञ्चानामाद्यानां गणधराणां पञ्च शतानि प्रत्येकं प्रत्येकं परिवार इति, तथा अर्द्ध चतुर्थस्य येषु तानि अर्धचतुर्थानि 2 शतानि / अर्द्धचतुर्थशतानि 2 मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक जीव-कर्मतञ्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक संशया:, परिवारः, अमर्ष: वेदपदार्थः, दीक्षा // 420 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy