________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 421 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। गणधरा इति, तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति- उपरितनानां चतुर्णां गण-धराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः॥ 597 // उक्तमानुषङ्गिकम्, प्रकृतं उच्यते- ते हि देवाः तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष / चक्रे, प्रवादश्च सञ्जातः- सर्वज्ञोऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञप्रवादोऽ-मर्षाध्मातः नियुक्तिः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याह 598-599 देवघोषः, नि०-सोऊण कीरमाणीं महिमं देवेहि जिणवरिंदस्स / अह एइ अहम्माणी अमरिसिओ इंदभूइत्ति // 598 // (११)ऽऽगमः 8 श्रुत्वा च क्रियमाणाम्, दृष्ट्वा वा पाठान्तरम्, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन् प्रस्तावे एइ त्ति आगच्छति भगवत्समीपम् अहम्माणि त्ति अहमेव विद्वान् इति मानोऽस्य इति अहंमानी, अमर्षितः अमर्षयुक्तः, अमर्षो- मत्सरविशेषः, मयि सति देव-नारककोऽन्यः सर्वज्ञः? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह- इन्द्रभूतिः, इति गाथार्थः ॥५९८॥स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपरिवृतं दृष्ट्वा साशङ्कः।। तदनतस्तस्थौ, अत्रान्तरे नि०-आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / णामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 599 // आभाषितश्च संलप्तश्च, केन?- जिनेन, किंविशिष्टेन?- जाति:- प्रसूतिः जरा- वयोहानिलक्षणा मरणं- दशविधप्राण // 421 // वियोगरूपं एभिर्विप्रमुक्तस्तेन, कथं?- नाम्ना च हे इन्द्रभूते! गोत्रेण च हे गौतम! किंविशिष्टेन जिनेन इत्याह- सर्वज्ञेन सर्वदर्शिना। आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्यम्, न, नयवादपरिकल्पितजात्यादि तजीव-भूततादृश-बन्ध पुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः, वेदपदार्थः, दीक्षा।