SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 0.2 उपक्रमादिः, नियुक्ति: 87 सामायिकनियुक्तिप्रतिज्ञा। वृत्तियुतम् श्रीआवश्यक दूअंपुच्छइ-किं मम णत्थि? जं अण्णराईण अत्थि, तेण भणिअं-चित्तसभा णत्थि, मणसा देवाणं वायाए पत्थिवाणं, नियुक्ति तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभइत्ता पचित्तिता, तस्स वरदिण्णगस्स जोरपणो अंतेपुरकिड्डापदेसो भाष्यश्रीहारि० सो दिण्णो, तेणं तत्थ तदाणुरूवेसु णिम्मिएसु कदाइ मिगावतीए जालकिड्डगंतरेण पादंगुट्ठओ दिट्ठो, उवमाणेण णायं जहा मिगावती एसत्ति, तेण पादंगुट्ठगाणुसारेण देवीए रूवं णिव्वत्तिअं, तीसे चक्खुमि उम्मिल्लिचंते एगो मसिबिन्दू ऊरुयंतरे भाग-१ पडिओ, तेण फुसिओ, पुणोऽविजातो, एवं तिन्नि वारा, पच्छा तेण णायं, एतेन एवं होयव्वमेव, ततो चित्तसभा निम्मिता, // 113 // राया चित्तसभंपलोएंतोतंपदेसंपत्तोजत्थ सा देवी,तंणिव्वण्णंतेण सो बिन्दूदिट्ठो, विरुट्ठो, एतेण मम पत्ती धरिसियत्तिकाऊण वज्झो आणत्तो, चित्तगरसेणी उवट्ठिता, सामि! एस वरलद्धोत्ति, ततो से खुजाए मुहं दाइयं, तेण तदाणुरूवं णिव्वत्तितं, तथावि तेण संडासओ छिंदाविओचेव, णिव्विसओय आणत्तो, सो पुणोजक्खस्स उववासेण ठितो, भणिओय-वामेण PC दूतं पृच्छति- किं मम नास्ति यदन्येषां राज्ञामस्ति?, तेन भणितं- चित्रसभा नास्ति, 'मनसा देवानाम्, वाचा पार्थिवानां' (कार्यसिद्धिः इति नियमात्) तत्क्षण एव आज्ञप्ताश्चित्रकृतः, तैः सभावकाशा विभज्य प्रचित्रिताः (चित्रितुमारब्धाः) तस्मै दत्तवराय यो राज्ञोऽन्तःपुरक्रीडाप्रदेशः स दत्तः, तेन तत्र (क्रीडाप्रदेशे) तदनुरूपेषु निर्मितेषु(रूपेषु) कदाचिन्मृगावत्या जालकटकान्तरे पादाङ्गष्ठको दृष्टः, उपमानेन ज्ञातं- यथा मृगावती एषेति, तेन पादाङ्गष्ठकानुसारेण देव्याः रूपं निर्वर्तितम्, तस्याश्चक्षुष्युन्मील्यमाने एको मषीबिन्दुः ऊर्वन्तरे पतितः, तेन स्पृष्टः (मृष्टः), पुनरपि जातः, एवं त्रीन् वारान्, पश्चात् तेन ज्ञातम्, एतेनैवं भवितव्यमेव, ततश्चित्रसभा निर्मिता, ततो राजा चित्रसभां प्रलोकयन् तं प्रदेशं प्राप्तः, यत्र सा देवी (चित्रिता), तां निर्वर्णयता स बिन्दुदृष्टः, विरुष्टः, एतेन मम पत्नी धर्षितेतिकृत्वा वध्य आज्ञप्तः, चित्रकृच्छ्रेणिरुपस्थिता, स्वामिन्! एष लब्धवर इति, ततस्तस्मै कुब्जाया मुखं दर्शितम्, तेन तदनुरूपं निर्वर्तितम्, तथापि तेन संदंशकः (अङ्गुष्ठतर्जन्योरग्रं) छेदित एव, निर्विषयश्चाज्ञप्तः, स पुनर्यक्षाय (यक्षमारार्द्ध) उपवासेन स्थितः, भणितश्च- वामेन -0वाया। सभा सा। 0 कडगं०10 निम्माता / तं दद्दूण रुट्ठो। 80 वरलद्धिओत्ति।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy