SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 114 // चित्तिहिसि, सयाणियस्स पदोसं गतो, तेण चिंतियं- पज्जोओ एयस्स अप्पीतिं वहेज्जा, ततो णेण मिगावईए चित्तफलए। 0.2 उपरूवं चित्तेऊण पज्जोयस्स उवट्ठविअं, तेण दिटुं, पुच्छिओ, सिटुं, तेण दूओ पयट्टितो, जदि मियावइंन पट्ठवेसि तो एमि, क्रमादिः, नियुक्ति: 87 तेण असक्कारिओ णिद्धमणेण णिच्छूढो,तेण सिटुं, इमोवि तेण दूयवयणेण रुट्ठो,सव्वबलेण कोसंबिंएइ,तं आगच्छंतं सो सामायिकसयाणिओ अप्पबलो अतिसारेण मओ, ताहे मिगावईए चिन्तिअं- मा इमो बालो मम पुत्तो विणस्सिहिति, एस खरेणं न नियुक्ति प्रतिज्ञा। सक्कति, पच्छा दूतो पट्टविओ, भणिओ- एस कुमारो बालो, अम्हेहिं गएहिंमा सामंतराइणा केणइ अण्णेणं पेल्लिजिहिइ, सो भणति- को ममं धारेमाणे पेल्लिहिति, सा भणति- ओसीसए सप्पो, जोयणसए विज्जो किं करेहिति?, तो णगरिं दढं करेहि, सो भणति- आमं करेमि, ताए भण्णति- उज्जेणिगाओ इट्ठगाओ बलिआओ, ताहि कीरउ, आमंति, तस्स य चोद्दस राइणो वसवत्तिणो, तेणं तेसिं बला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं णगरं दढं, ताहे ताए - चित्रयिष्यसि, शतानीके प्रद्वेषं गतः, तेन चिन्तितं- प्रद्योत एतस्याप्रीतिं वहेत् (वोढुं शक्तः), ततोऽनेन मृगावत्याश्चित्रफलके रूपं चित्रयित्वा प्रद्योताय उपस्थापितम्, तेन दृष्टम्, पृष्टः, शिष्टम्, तेन दूतः प्रवर्तितः, यदि मृगावतीं न प्रस्थापयसि तडॅमि (यो मिति शेषः) तेन असत्कृतः निर्धमनेन निष्काशितः, तेन शिष्टम्, अयमपि तेन दूतवचनेन रुष्टः, सर्वबलेन कौशाम्बीमेति, तमागच्छन्तं श्रुत्वा शतानीकोऽल्पबलोऽतीसारेण मृतः, ॐ ततो। 0 मृगावत्या चिन्तितं- मैष बालो मम पुत्रो विनेशत्, एष खरेण न शक्यते (साधयितुं), पश्चाद् दूतः प्रस्थापितः, भणित:- एष कुमारो बालः, अस्मासु गतेषु मा सामन्तराजेन केनचिदन्येन प्रैरि. स भणति- को मया ध्रियमाणान् प्रेरयेत्, सा भणति- तदा उच्छीर्षके सर्पो योजनशते वैद्यः किं करिष्यति? तत् नगरी दृढां कुरु, स भणति- आममिति (ओमिति) करोमि, तया भण्यते औञ्जयिन्य इष्टका बलवत्यः, ताभिः करोतु, ओमिति, तस्य च चतुर्दश राजानो वशवर्तिनः, तेन तेषां बलानि स्थापितानि, पुरुषपरम्परकेण तैरानीता इष्टकाः, कृतं नगर दृढम् , तदा तया - धरमाणे। ते सबला। 9 नेदम् / ॐ उवट्टितं / नेदम् / // 114 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy