________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 115 // 0.2 उपक्रमादिः, नियुक्ति: 87 सामायिकनियुक्ति| प्रतिज्ञा। भण्णति- इयाणिं धणस्स भरेहि णगरिं, ताणेण भरिया, जाहे णगरी रोहगअसज्झा जाया, ताहे सा विसंवइया, चिन्तियं च णाए- धण्णा णं ते गामागरणगर जाव सण्णिवेसा, जत्थ सामी विहरति, पव्वएज्जामि जइ सामी एज, ततो भगवं समोसढो, तत्थ सव्ववेरा पसमंति, मिगावती णिग्गता, धम्मे कहिज्जमाणे एगे पुरिसे एस सव्वण्णुत्ति काउं पच्छण्णं मणसा पुच्छति, ताहे सामिणा भणिओ-वायाए पुच्छ देवाणुपिआ!, वरंबहवे सत्ता संबुज्झंतित्ति, एवमविभणिते तेण भण्णतिभगवं! जा सा सा सा?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं- किं एतेण जा सा सा सा इति भणितं?, एत्थ तीसे उट्ठाणपरियावणि सव्वं भगवं परिकहेति- तेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणेति, एवं तेणं पंचसया पिंडिता, एक्केक्काए तिलगचोद्दसगं अलंकारं करेड़, जद्दिवसं जाए समं भोगे भुंजई तद्दिवसं देति अलंकारं, सेसकालं नदेति, सोईसालुओतं घरं भण्यते- इदानीं धनेन बिभूहि नगरीम, तदा तेन भृता, यदा नगरी रोधासाध्या जाता तदा सा विसंवदिता. चिन्तितं च तया- धन्यास्ते ग्रामाकरनगराणि यावत सन्निवेशाः, यत्र स्वामी विहरति, प्रव्रजेयं यदि स्वामी आयायात् (एयात्), ततो भगवान् समवसृतः तत्र सर्ववैराणि प्रशाम्यन्ति, मृगावती निर्गता, धर्मे रुजाव ।कथ्यमाने एकः पुरुष एष सर्वज्ञ इतिकृत्वा प्रच्छन्नं मनसा पृच्छति, तदा स्वामिना भणितः- वाचा पृच्छ देवानुप्रिय ! वरं बहवः सत्त्वाः सम्बुद्ध्यन्त इति, एवमपि भणिते तेन भण्यते- भगवन् ! या सा सा सा ?, तत्र भगवता आममिति (ओमिति) भणिते गौतमस्वामिना भणितं- किमेतेन या सा सा सेति भणितं?, अत्र तस्या उत्थानपर्यापन्निक सर्वं भगवान् परिकथयति तस्मिन्काले तस्मिन्समये चम्पानाम्नी नगरी, तत्रैकः सुवर्णकारः स्त्रीलोलुपः, स पञ्च पञ्च सु (सौ) वर्णशतानि दत्त्वा या प्रधाना कन्या तां परिणयति, एवं तेन पञ्चशती पिण्डिता, एकैकस्याः तिलकचतुर्दशकान् अलङ्कारान् कारयति, यद्दिवसे यया समं भोगान् भुङ्क्ते (इति) तद्दिवसे ददाति अलङ्कारान्, शेषकाले न ददाति, स ईष्यालुंस्तत् गृहं धण्णस्स। + ततो। रुणवरं। 0 मविभणितो। 0 भणितं / 9 अत्थि लोलो। 0 जहिति / // 115 //