________________ क्रमादिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 116 // न कयाई मुयइ, नवा अण्णस्स अल्लियतुं देति, तो अण्णदा मित्तपगते वाहितो, अणिच्छतो बला णीओ जेमेतुं, 0.2 उपगतोत्ति णाऊणं ताहिं चिंतिअं- किं एतेणं अम्ह सुवण्णएणंति?, अन्ज पतिरिक्कं हामो समालभामो आविद्धामो अ, नियुक्ति: 87 हाआओ पइरिक्कमजितव्वयविहीए तिलयचोद्दसएणं अलंकारेण अलंकरेऊणं अद्दायं गहाय पेहमाणीओ चिटुंति, सो अ सामायिकततो आगतो, तंद₹ण आसुरुत्तो, तेण एक्का गहिया, ताव पिट्टिया चाव मयत्ति, ताँ अण्णाओ भणंति- एवं अम्हवि एकेका नियुक्ति प्रतिज्ञा। उएएण हंतव्वा त्ति, तम्हा एयं एत्थेव अद्दागपुंजं करेमो, तत्थेगुणेहिं पंचहिं महिलासएहिं पंच एगूणाई अद्दागसयाईजमगसमगं पक्खित्ताई, तत्थ सो अदागपुंजोजातो, पच्छा पुणोवि तासिं पच्छातावोजाओ-कागती अम्ह पतिमारियाणं भविस्सति?, लोएँ अउद्धंसणाओसहेयव्वाओ, ताहेताहिं घणकवाडनिरंतरंणिच्छिड्डाइंदाराइंठवेऊण अग्गी दिण्णो सव्वओसमंतओ, तेण पच्छाणुतावेण साणुक्कोसयाए अताए अकामणिज्जराए मणूसेसूववण्णापंचविसया चोरा जाया, एगंमि पव्वए परिवसंति, न कदाचित् मुञ्चति, नवाऽन्यस्य उपसप्तुं ददाति, सोऽन्यदा मित्रप्रकृते (जेमनादिप्रकरणे) व्याहृतः अनिच्छन् बलान्नीतो जेमितुम्, स तत्र गत इति ज्ञात्वा ताभिश्चिन्तितं- किमेतेनास्माकं सुवर्णेनेति अद्य प्रतिरिक्तं (यथेच्छं) स्नामः समालभामः परिदध्मश्च, स्नाताः प्रतिरिक्तमभ्यङ्गनविधिना तिलकचतुर्दशकैरलङ्कारैरलङ्कत्य आदर्श गृहीत्वा प्रेक्षमाणास्तिष्ठन्ति, स च तत आगतः, तत् दृष्ट्वा क्रुद्धः तेनैका गृहीता तावत्पिट्टिता यावन्मृतेति, तदाऽन्या भणन्ति- एवं वयमपि एकैका एतेन हन्तव्येति, तस्मात् एनं अत्रैव आदर्शपुजं कुर्मः, तत्रैकोनैः पञ्चभिः महिलाशतैः एकोनानि पञ्चादर्शशतानि युगपत् प्रक्षिप्तानि, तत्र स आदर्शपुञ्जो जातः, पश्चात्पुनरपि तासां पश्चात्तापो जातः- का गतिरस्माकं पतिमारिकाणां भविष्यति?, लोके चावहेलनाः सोढव्याः, तदा ताभिर्वनकपाटनिरन्तरं निश्छिद्राणि द्वाराणि स्थापयित्वा (स्थगयित्वा) अग्निदत्तः सर्वतः समन्ततः, तेन पश्चात्तापेन सानुक्रोशतया च तयाऽकामनिर्जरया मनुष्येषूत्पन्नाः पञ्चापि शतानि चौरा जाताः, एकस्मिन् पर्वते परिवसन्ति,8 - अल्लिएउं / सो य / 00 मजण 10 मिसमिसमाणो। 7 तओ। 0 अम्हेऽवि। 0 ०ओ णिहरुलोएवि /