SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 112 // तस्स थेरीपुत्तस्स वारओ जातो, पच्छा सा थेरी बहुप्पगारं रुवति, तं रुवमाणी थेरी दट्ठण कोसंबको भणति-किं अम्मो! 0.2 उपरुदसि?, ताए सिटुं,सोभणति-मारुयह, अहं एयं जक्खं चित्तिस्सामि, ताहेसा भणति-तुमं मे पुत्तो किंन भवसि?, तोविल क्रमादिः, अहं चित्तेमि, अच्छह तुन्भे असोगाओ, ततो छट्ठभत्तं काऊण अहतं वत्थजुअलं परिहित्ता अट्ठगुणाए पोत्तीए मुहं बंधिऊण नियुक्ति: 87 सामायिकचोक्खेण य पत्तेण सुइभूएण णवएहिं कलसएहिं पहाणेत्ता णवएहिं कुच्चएहिं णवएहिं मल्लसंपुडेहिं अल्लेसेहिं वण्णेहिं च // नियुक्तिचित्तेऊण पायवडिओ भणइ-खमह जं मए अवरद्धं ति?, ततो तुट्ठो जक्खो भणति- वरेहि वरं, सो भणति-एयं चेव मम प्रतिज्ञा। वरं देहि, मा लोग मारेह,भणति- एतं ताव ठितमेव, जं तुमं न मारिओ, एवं अण्णेवि न मारेमि, अण्णं भण, जस्स एगदे समवि पॉसेमि दुपयस्स वा चउप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं रूँवं णिव्वत्तेमि, एवं होउत्ति दिण्णो वरो, ततो सो लद्धवरो रण्णा सक्कारितो समाणो गओ कोसंबी णयरिं, तत्थ य सयाणिओ नाम राया, सो अण्णया कयाई सुहासणगओ तस्य स्थविरापुत्रस्य वारको जातः, पश्चात् सा स्थविरा बहुप्रकार रोदिति, तारुदतीं दृष्ट्रा स्थविरां कौशाम्बीको भणति- किमम्ब ! रोदिषि? तया शिष्टं (वृत्तान्तम्), स भणति- मा रुदिहि अहमेतं यक्षं चित्रयिष्यामि, तदा सा भणति- त्वं मे पुत्रः किं नासि, तथापि अहं चित्रयामि, तिष्ठथ यूयमशोकाः, ततः षष्ठभक्तं कृत्वाऽहतं वस्त्रयुगलं परिधायाष्टगुणया वस्त्रिकया मुखं बद्धा चोक्षेण प्रयत्नेन शुचीभूतेन नवैः कलशैः स्नपयित्वा नवैः कूर्चकैः नवैर्मल्लकसंपुटैः अश्लेषैर्वणश्च चित्रयित्वा पादपतितो भणति-0 मुहपोत्तीए। 0०ण पएण णव०10 मल्लयसं०10 अल्लेस्सेहिं / चित्तिओ चित्ते। क्षमस्व यन्मयाऽपराद्धमिति, ततस्तुष्टो यक्षो भणति- वृणुष्व / वरम्, स भणति- एतमेव मम वरं देहि, मा लोकं मारय (मीमरः) इति, भणति- एतत्तावत्स्थितमेव, यन्न त्वं मारितः, एवमन्यानपि न मारयिष्यामि, अन्यद्भण, (स भणति-) यस्य एकमपि देशं पश्यामि द्विपदस्य वा चतुष्पदस्य वा अपदस्य वा, तस्य तदनुरूपं रूपं निर्वर्त्तयामि, एवं भवत्विति दत्तो वरः, ततः स लब्धवरो राज्ञा सत्कृतः // 112 // सन् गतः कौशाम्बी नगरीम्, तत्र च शतानीको नाम राजा, सोऽन्यदा कदाचित् सुखासनगतो एवं। मारेहि। मारेमो। 0एगपदे। (r) पासामि। ®नेदम्।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy