SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 300 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 444-445 वीरभव वर्णनम्। सा पसायं न गिण्हइ, किं मे रज्जेण तुमे वत्ति?, पच्छा तेण अमच्चस्स सिटुं, ताहे अमच्चोऽवि तं गमेइ, तहवि न ठाति, ताहे अमच्चो भणइ-रायं! मा देवीए वयणातिक्कमो कीरउ, मा मारेहिइ अप्पाणं, राया भणइ-को उवाओ होजा?, ण य अम्हं वंसे अण्णंमि अतिगए उज्जाणे अण्णओ अतीति, तत्थ वसंतमासं ठिओ, मासग्गेसु अच्छति, अमच्चो भणति- उवाओ किज्जउ जहा- अमुगो पच्चंतराया उक्कुट्ठो (व्वट्टो), अणज्जंता पुरिसा कूडलेहे उवणेतु, एवमेएण कयगेण ते कूडलेहा रण्णो उवट्ठाविया, ताहे राया जत्तं गिण्हइ, तं विस्सभूइणा सुयं, ताहे भणति-मए जीवमाणे तुब्भे किं निग्गच्छह?, ताहे सो गओ, ताहे चेव इमो अइगओ, सो गतो तं पञ्चंतं, जाव न किंचि पिच्छइ अमरेंतं , ताहे आहिंडित्ता जाहे नत्थि कोई जो आणं अइक्कमति, ताहे पुणरवि पुप्फकरंडयं उज्जाणमागओ, तत्थ दारवाला दंडगहियग्गहत्था भणंति- मा अईह सामी!, सो भणति-किं निमित्तं?, एत्थ विसाहनन्दी कुमारो रमइ, ततो एवं सोऊण कुविओ विस्सभूई, तेण नायं- अहं कयगेण निग्गच्छाविओत्ति, तत्थ कविट्ठलता अणेगफलभरसमोणया, सा मुट्ठिपहारेण आहया, ताहे तेहिं कविटेहिं भूमी अत्थुआ, सा प्रसाद न गृह्णाति, किं मे राज्येन त्वया वेति, पश्चात्तेनामात्याय शिष्टम्, तदाऽमात्योऽपि तां गमयति, तथापि न तिष्ठति, तदाऽमात्यो भणति- राजन् ! मा देव्या वचनातिक्रमं करोतु, मा मीमरदात्मानम्, राजा भणति क उपायो भवेत्?, न चास्माकं वंशेऽन्यस्मिन् अतिगते उद्याने अन्योऽतियाति, तत्र वसन्तमासं स्थितः मासोऽग्ने तिष्ठति, अमात्यो भणति- उपायः क्रियतां यथा- असुकः प्रत्यन्तराजः उत्कृष्टः (द्वृत्तः), अज्ञायमानाः पुरुषा कूटलेखानुपनयन्तु, एवमेतेन कृतकेन ते कूटलेखा राजे उपस्थापिताः, तदा राजा यात्रां गृह्णाति, तत् विश्वभूतिना श्रुतम्, तदा भणति- मयि जीवति यूयं किं निर्गच्छत, तदा स गतः, तदैवायं (विशाखनन्दी) अतिगतः, स गतः तं प्रत्यन्तम्, यावन्न कश्चित्पश्यति उपद्रवन्तम्, तदाऽऽहिण्ड्य यदा नास्ति कोऽपि य आज्ञामतिक्रामति, तदा पुनरपि पुष्पकरण्डकमुद्यानमागतः, तत्र द्वारपाला गृहीतदण्डाग्रहस्ता भणन्ति- मा अतियासी: स्वामिन्!, स भणति- किंनिमित्तं? अत्र विशाखनन्दी कुमारो रमते, तत एतत् श्रुत्वा कुपितो विश्वभूतिः, तेन ज्ञात- अहं कृतकेन निर्गमित इति, तत्र कपित्थलता अनेकफलभरसमवनता, सा मुष्टिप्रहारेणाहता, तदा तैः कपित्थैर्भूमिरास्तृता। मासंतमासग्गे 7 / + उड्डमरेंतं // 300 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy