SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 299 // पूर्वशतसहस्राण्यायुष्कं परिव्राजकश्चासीत्, मृत्वा च ब्रह्मलोकेऽजघन्योकृष्टस्थितिर्देवः संजातः, एवं षट्स्वपिवारासुपरिव्राज 0.3 उपोद्घातकत्वमधिकृत्य दिवमाप्तवान् / भमिओ तत्तो असंसारे ततो ब्रह्मलोकाच्च्युत्वा भ्रान्तः संसारे प्रभूतं कालमिति गाथार्थः।।४४४॥ नियुक्तिः, 0.3.2 नि०- रायगिह विस्सनंदी विसाहभूई अतस्स जुवराया। जुवरणो विस्सभूई विसाहनंदी अइअरस्स॥४४४॥ द्वितीयद्वारम्, नि०- रायगिह विस्सभूई विसाहभूइसुओखत्तिए कोडी। वाससहस्सं दिक्खा संभूअजइस्स पासंमि // 445 // वीरजिनादि वक्तव्यताः। भावार्थः खल्वस्य गाथाद्वयस्य कथानकादवसेयः, तच्चेदं- रायगिहे नयरे विस्सनंदी राया, तस्स भाया विसाहभूई, सोय नियुक्तिः जुवराया, तस्स जुवरण्णो धारिणीए देवीए विस्सभूई नाम पुत्तो जाओ, रण्णोऽवि पुत्तो विसाहनंदित्ति, तत्थ विस्सभूइस्स 444-445 वासकोडी आऊ, तत्थ पुप्फकरंडकं नाम उज्जाणं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदसुहं पवियरइ, ततो जा सा वीरभव वर्णनम्। विसाहनंदिस्स माया तीसे दासचेडीओ पुप्फकरंडए उज्जाणे पत्ताणि पुप्फाणि अ आणेति, पिच्छंति अविस्सभूतिं कीडतं, तासिं अमरिसो जाओ, ताहे साहिति जहा- एवं कुमारो ललइ, किं अम्ह रज्जेण वा बलेण वा? जइ विसाहनंदी न भुंजइ एवंविहे भोए, अम्ह नामं चेव, रज्जं पुण जुवरणो पुत्तस्स जस्सेरिसं ललिअं, सा तासिं अंतिए सोउं देवी ईसाए कोवघरं पविट्ठा, जड़ ताव रायाणए जीवंतए एसा अवत्था, जाहे राया मओ भविस्सइ ताहे एत्थ अम्हे को गणिहित्ति?, राया गमेइ (r) राजगृहे नगरे विश्वनन्दी राजा, तस्य भ्राता विशाखभूतिः, स च युवराजः, तस्य युवराजस्य धारिण्यां देव्यां विश्वभूति म पुत्रो जातः, राज्ञोऽपि पुत्रो विशाखनन्दीति, तस्य विश्वभूतेर्वर्षकोट्यायुः, तत्र पुष्पकरण्डकं नाम उद्यानम्, तत्र स विश्वभूतिः वरान्तःपुरगतः स्वच्छन्देन सुखं प्रविचरति, ततो या सा विशाखनन्दिनो // 299 // माता तस्या दासचेट्यः पुष्पकरण्डकादुद्यानात्पुष्पाणि पत्राणि चानयन्ति, प्रेक्षन्ते च विश्वभूति क्रीडन्तम्, तासामम! जातः, तदा साधयन्ति यथा- एवं कुमारो ललति (विलसति), किमस्माकं राज्येन वा बलेन वा? यदि विशाखनन्दी न भुङ्क्ते एवंविधान् भोगान् , अस्माकं नामैव, राज्य पुनर्युवराजस्य पुत्रस्य यस्येदृशं ललितम्, साल तासामन्तिके श्रुत्वा देवीjया कोपगृहं प्रविष्टा, यदि तावद्राज्ञि जीवति एषाऽवस्था, यदा राजा मृतो भविष्यति तदात्रास्मान् को गणिष्यति? राजा गमयति, -
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy