SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 301 // वीरभव ते भणति- एवं अहं तुज्झं सीसाणि पाडिंतो जड़ अहं महल्लपिउणो गोरवं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि 0.3 उपोद्धातभोगेहिं, तओ निग्गओ भोगा अवमाणमूलन्ति, अज्जसंभूआणं थेराणं अंतिए पवइओ, तंपव्वइयं सोउंताहेराया संतेउरपरियणो | नियुक्तिः, 0.3.2 जुवराया य निग्गओ, ते तं खमाति, ण य तेसिं सो आणत्तिं गेण्हति / ततो बहूहिं छट्ठट्ठमादिएहिं अप्पाणं भावेमाणो द्वितीयद्वारम् , विहरइ, एवं सो विहरमाणो महुरं नगरिंगतो। इओ य विसाहनंदी कुमारो तत्थ महुराए पिउच्छाए रण्णो अग्गमहिसीए धूआ वीरजिनादि वक्तव्यताः। लद्धेल्लिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिण्णो। सो य विस्सभूती अणगारो मासखमणपारणगे हिंडतो तं नियुक्तिः पदेसमागओ जत्थ ठाणे विसाहणंदीकुमारो अच्छति, ताहे तस्स पुरिसेहिं कुमारो भण्णति- सामि! तुन्भे एयं न जाणह?, 444-445 सो भणति- न जाणामि, तेहिं भण्णति- एस सो विस्सभूती कुमारो, ततो तस्स तं दट्ठण रोसो जाओ। एत्थंतरा सूतिआए. वर्णनम्। गावीए पेल्लिओ पडिओ, ताहे तेहिं उक्किट्ठकलयलो कओ, इमं च णेहिं भणिअं-तं बलं तुज्झ कविट्ठपाडणं च कहिं गतं?, ताहे णेण ततो पलोइयं, दिट्ठो य णेण सो पावो,ताहे अमरिसेणं तं गाविं अग्गसिंगेहिं गहाय उडे उव्वहति, सुदुब्बलस्सवि - तान् भणति- एवमहं युष्माकं शिरांस्यपातयिष्यं यद्यहं पितृव्यस्य गौरवं नाकरिष्यम् , अहं भवद्भिश्छद्मना नीतः, तस्मादलं भोगैः, ततो निर्गतो भोगा अपमानमूलमिति, आर्यसंभूतानां स्थविराणामन्तिके प्रव्रजितः, तं प्रव्रजितं श्रुत्वा तदा राजा सान्तःपुरपरिजनो युवराजश्च निर्गतः, ते तं क्षमयन्ति, न च तेषां स आज्ञप्तिं (विज्ञप्ति) गृह्णाति / ततो बहुभिः षष्ठाष्टमादिकैरात्मानं भावयन् विहरति, एवं स विहरन् मथुरां नगरीं गतः / इतश्च विशाखनन्दी कुमारस्तत्र मथुरायां पितृष्वसू राज्ञोऽग्रमहिष्या दुहिता लब्धपूर्वा (इति) तत्र गतः,तत्र तस्य राजमार्गे आवासो दत्तः। स च विश्वभूतिरनगारः मासक्षपणपारणे हिण्डमानः तं प्रदेशमागतः यत्र स्थाने विशाखनन्दी कुमारः तिष्ठति, तदा तस्य पुरुषैः कुमारो भण्यते- स्वामिन्! त्वं एन न जानीथ?, स भणति- न जानामि, तैर्भण्यते- एष स विश्वभूतिः कुमारः, ततस्तस्य तं दृष्ट्वा रोषो जातः / अत्रान्तरे // 301 // प्रसूतया गवा प्रेरितः पतितः, तदा तैरुत्कृष्टकलकलः कृतः, इदं च तैर्भणितं- तत् बलं तव कपित्थपातनं च क्व गतं?, तदाऽनेन ततः प्रलोकितम्, दृष्टश्चानेन स पापः, | तदाऽमर्षेण तां गां अग्रशृङ्गाभ्यां गृहीत्वोर्ध्वमुत्क्षिपति, सुदुर्बलस्यापि .
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy