________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 302 // नियुक्तिः सिंघस्स किं सियालेहिं बलं लंघिज्जइ?, ताहे चेव नियत्तो, इमो दुरप्पा अज्जवि मम रोसंवहति, ताहे सो नियाणं करेति-जइल 0.3 उपोद्धातइमस्स तवनियमस्स बंभचेरस्स फलमत्थि तो आगमेसाणं अपरिमितबलो भवामि / तत्थ सो अणालोइयपडिक्वंतो महासुक्के नियुक्तिः, 0.3.2 उववन्नो, तत्थुक्कोसठितिओ देवोजातः। ततोचइऊण पोअणपुरेणगरे पुत्तो पयावइस्स मिगाईए देवीए कुच्छिंसि उववण्णो। द्वितीयद्वारम्, तस्स कहं पयावई नाम, तस्स पुव्वं रिउपडिसत्तुत्ति णाम होत्था, तस्स य भद्दाए देवीए अत्तए अयले नामं कुमारे होत्था, तस्स वीरजिनादि वक्तव्यताः। य अयलस्स भगिणी मियावईनाम दारिया अतीव रूववती,साय उम्मुक्कबालभावा सव्वालंकारविभूसिआ पिउपायवंदिया गया, तेण सा उच्छंगे निवेसिआ, सो तीसे रूवे जोव्वणे य अंगफासे यमुच्छिओ, तं विसज्जेत्ता पउरजणवयं वाहरति-जं 444-445 वीरभव एत्थं रयणं उप्पज्जइ तं कस्स होति?, ते भणंति- तुब्भं, एवं तिण्णि वारा साहिए सा चेडी उवट्ठविआ, ताहे लज्जिआ वर्णनम्। निग्गया, तेसिं सव्वेसिंकुव्वमाणाणं गंधव्वेण विवाहेण सयमेव विवाहिया, उप्पाइयाणेणंभारिया, सा भद्दा पुत्तेण अयलेण समंदक्खिणावहे माहेस्सरिपुरि निवेसेति, महन्तीए इस्सरीए कारियत्ति माहेस्सरी, अयलो मायं ठविऊण पिउमूलमागओ, सिंहस्य किं शृगालैर्बलं लङ्घयते?, तदैव निवृत्तः, अयं दुरात्माऽद्यापि मयि रोषं वहति, तदा स निदानं करोति- यद्यस्य तपोनियमस्य ब्रह्मचर्यस्य फलमस्ति तर्हि आगमिष्यन्त्यां अपरिमितबलो भूयासम् / तत्र सोऽनालोचितप्रतिक्रान्तो महाशुक्रे उत्पन्नः, तत्रोत्कृष्टस्थितिको देवो जातः / ततश्च्युत्वा पोतनपुरे नगरे पुत्रः प्रजापतेर्मुगावत्या देव्याः कुक्षौ उत्पन्नः। तस्य कथं प्रजापतिर्नाम?, तस्य पूर्व रिपुप्रतिशत्रुरिति नामाभवत् , तस्य च भद्राया देव्या आत्मजः अचलो नाम कुमारोऽभवत्, तस्य चाचलस्य भगिनी मृगावती नाम दारिकाऽतीव रूपवती, सा चोन्मुक्तबालभावा सर्वालङ्कारविभूषिता पितृपादवन्दिका गता, तेन सोत्सङ्गे निवेशिता, स तस्या रूपे यौवने चाङ्गस्पर्श च मूर्छितः, तां विसृज्य पौरजनपदं व्याहरति- यदत्र रत्नमुत्पद्यते तत्कस्य भवति?, ते भणन्ति - तव, एवं त्रीन् वारान् साधिते सा चेट्युपस्थापिता, तदा लज्जिता // 302 // निर्गताः, सर्वेषां तेषां कूजतां गान्धर्वेण विवाहेन स्वयमेव विवाहिता, उत्पादिता तेन भार्या, सा भद्रा पुत्रेणा चलेन समं दक्षिणापथे माहेश्वरी पुरी निविशति, महत्या ईश्वर्या कारितेति माहेश्वरी, अचलो मातरं स्थापयित्वा पितृमूलमागतः,