________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 303 // ताहे लोएण पयावई नामं कयं, पया अणेण पडिवण्णा पयावइत्ति, वेदेऽप्युक्तं- प्रजापतिः स्वां दुहितरमकामयत / ताहे 0.3 उपोद्घातमहासुक्काओ चइऊण तीए मियावईए कुच्छिसि उववण्णो, सत्त सुमिणा दिट्ठा, सुविणपाढएहिं पढमवासुदेवो आदिट्ठो, नियुक्तिः, 0.3.2 कालेण जाओ, तिण्णि य से पिट्ठकरंडगा तेण से तिविट्ठणामं कयं, माताए परिमक्खितो उम्हतेल्लेणंति, जोव्वणगमणुपत्तो। द्वितीयद्वारम्, इओ अमहामंडलिओ आसग्गीवोराया, सोणेमित्तियं पुच्छति-कत्तो मम भयंति,तेण भणियं-जो चंडमेहंदूतं आधरिसेहिति, वीरजिनादि वक्तव्यताः। अवरंते य महाबलगंसीहं मारेहिति, ततो ते भयंति, तेण सुयं जहा- पयावइपुत्ता महाबलवगा, ताहे तत्थ दूतं पेसेति, तत्थ य नियुक्तिः अंतेउरे पेच्छणयं वदृति, तत्थ दूतो पविट्ठो, राया उढिओ, पेच्छणयं भग्गं, कुमारा पेच्छणगेण अक्खित्ता भणंति- को 444-445 वीरभव एस?, तेहिं भणिअं-जहा आसग्गीवरण्णो दूतो, ते भणंति-जाहे एस वच्चेज ताहे कहेज्जाह, सोराइणा पूएऊण विसज्जिओ वर्णनम्। पहाविओ अप्पणो विसयस्स, कहियं कुमाराणं, तेहिं गंतूण अद्धपहे हओ, तस्स जे सहाया ते सवे दिसोदिसिं पलाया, रण्णा सुयं जहा- आधरिसिओ दूओ,संभंतेण निअत्तिओ, ताहे रण्णा बिउणं तिगुणं दाऊण मा हु रण्णो साहिजसु जं - तदा लोकेन प्रजापतिः नाम कृतम्, प्रजा अनेन प्रतिपन्ना प्रजापतिरिति / तदा महाशुक्रात् च्युत्वा तस्या मृगावत्याः कुक्षावुत्पन्नः, सप्त स्वप्ना दृष्टाः, स्वप्नपाठकैः प्रथमवासुदेव आदिष्टः,कालेन जातः, त्रीणि च तस्य पृष्ठकरण्डकानि तेन तस्य त्रिपृष्ठः नाम कृतम्, मात्रा परिम्रक्षितः उष्णतैलेनेति, यौवनमनुप्राप्तः / इतश्च महामाण्डलिक: अश्वग्रीवो राजा, स नैमित्तिकं पृच्छति- कुतो मम भयमिति, तेन भणितं- यश्चण्डमेघं दूतं आधर्षिष्यति, अपरं तव च महाबलिनं सिंह मारयिष्यति, ततस्तव भयमिति, तेन श्रुतं यथा - प्रजापतिपुत्रौ महाबलिनौ, तदा तत्र दूतं प्रेषयति, तत्र चान्तःपुरे प्रेक्षणकं वर्तते, तत्र दूतः प्रविष्टः, राजोत्थितः, प्रेक्षणकं भग्नम्, कुमारौ प्रेक्षणकेनाक्षिप्तौल भणतः- क एषः?, तैर्भणितं यथा - अश्वग्रीवराजस्य दूतः, तौ भणतः- यदा एष व्रजेत् तदा कथयेत्, स राज्ञा पूजयित्वा विसृष्टः प्रधावित आत्मनो विषयाय, कथितं // 303 // कुमाराभ्याम्, ताभ्यां गत्वाऽर्धपथे हतः, तस्य ये सहायाः ते सर्वे दिशोदिशि पलायिताः, राज्ञा श्रुतं यथा- आधर्षितो दूतः, संभ्रान्तेन निवर्तितः, तदा राज्ञा द्विगुणं त्रिगुणं दत्त्वा मैव चीकथः राज्ञे