________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 304 // कुमारेहिं कयं, तेण भणियं-न साहामि, ताहे जे ते पुरतो गता तेहिं सिटुं जहा- आधरिसिओ दूतो, ताहे सो राया कुविओ, 0.3 उपोद्घाततेण दूतेण णायं जहा- रण्णो पुत्वं कहितेल्लयं, जहावित्तं सिटुं, ततो आसग्गीवेण अण्णो दूतो पेसिओ, वच्च पयावई गंतूण नियुक्तिः, 0.3.2 भणाहि- मम सालिं रक्खाहि भक्खिज्जमाणं, गतो दूतो, रण्णा कुमारा उवलद्धा- किह अकाले मच्चू खवलिओ?, तेण द्वितीयद्वारम्, अम्हे अवारए चेव जत्ता आणत्ता, राया पहाविओ, ते भणंति-अम्हे वच्चामो, ते रुन्भंता मड्डाए गया, गंतूण खेत्तिए भणंति-- वीरजिनादि वक्तव्यताः। किहऽण्णे रायाणो रक्खियाइया?, ते भणंति- आसहत्थिरहपुरिसपागारं काऊणं, केच्चिरं?, जाव करिसणं पविट्ठ, तिविठ्ठल नियुक्तिः भणति- को एच्चिरं अच्छति?, मम तं पएसं दरिसह, तेहिं कहियं- एताए गुहाए, ताहे कुमारो रहेणं तं गुहं पविट्ठो, लोगेण 444-445 वीरभव दोहिवि पासेहि कलयलो कओ, सीहो वियंभंतो निग्गओ, कुमारो चिन्तेइ- एस पाएहिं अहं रहेण, विसरिसं जुद्धं, वर्णनम्। असिखेडगहत्थो रहाओ ओइण्णो, ताहे पुणोवि विचिन्तेइ- एस दाढानक्खाउहो अहं असिखेडएण, एवमवि असमंजसं, तंपि अणेण असिखेडगं छड्डियं, सीहस्स अमरिसो जातो- एगं ता रहेण गुहं अतिगतो एगागी, बितिअं भूमि ओतिण्णो, - यत्कुमाराभ्यां कृतम्, तेन भणितं - न साधयामि, तदा ये ते पुरतो गतास्तैः शिष्टं यथा- आधर्षितो दूतः, तदा स राजा कुपितः, तेन दूतेन ज्ञातं यथा- राज्ञे पूर्व कथितम्, यथावृत्तं शिष्टम, ततः अश्वग्रीवेणान्यो दूतः प्रेषितः, व्रज प्रजापतिं गत्वा भण- मम शालीन् भक्ष्यमाणान् रक्ष, गतो दूतः, राज्ञा कुमारावुपालब्धौकिमकाले मृत्युरामन्त्रितः?, तेनास्माकमवारके एव यात्राऽऽज्ञप्ता, राजा प्रधावितः (गन्तुमारब्धः), तौ भणतः, आवां बजावः, तौ रुध्यमानी बलाद्गती, गत्वा क्षेत्रिकान् भणतः- कथमन्ये राजानः रक्षितवन्तः?, ते भणन्ति-अश्वहस्तिरथपुरुषै प्राकारं कृत्वा, कियच्चिर?, यावत् कर्षणं प्रविष्टं (भवति), त्रिपृष्ठः भणति- क इयचिरं तिष्ठति?, मह्यं तं प्रदेशं दर्शयत, तैः कथितं -एतस्यां गुहायाम्, तदा कुमारो रथेन तां गुहां प्रविष्टः, लोकेन कलकलो द्वयोरपि पार्श्वयोः कृतः, सिंहो विजृम्भमाणः // 304 // निर्गतः, कुमारश्चिन्तयति- एष पादाभ्यामहं रथेन, विसदृशं युद्धम्, असिखेटकहस्तः रथादवतीर्णः, तदा पुनरपि विचिन्तयति- एष दंष्ट्रानखायुधः अहमसिखेटकेन, एवमप्यसमञ्जसम्, तदप्यसिखेटकमनेन त्यक्तम्, सिंहस्याम! जातः- एक तावत् रथेन गुहामतिगतः एकाकी, द्वितीयं भूमिमवतीर्णः,,