SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 305 // ततिअं आउहाणि विमुक्काणि, अन्न णं विणिवाएमित्ति महता अवदालिएण वयणेण उक्खंदं काऊण संपत्तो, ताहे कुमारेण | 0.3 उपोद्घातएगेण हत्थेण उवरिल्लो होट्ठो एगेणं हेट्ठिल्लो गहिओ, ततोणेण जुण्णपडगोविव दुहाकाऊण मुक्को, ताहे लोएण उकुट्टिकलयलो | नियुक्तिः, 0.3.2 कओ, अहासन्निहिआए देवयाए आभरणवत्थकुसुमवरिसं, वरिसियं, ताहे सीहो तेण अमरिसेण फुरफुरेंतो अच्छति, एवं द्वितीयद्वारम्, नाम अहं कुमारेण जुद्धेण मारिओत्ति, तं च किर कालं भगवओ गोअमसामी रहसारही आसी, तेण भण्णति- मा तुम वीरजिनादि वक्तव्यताः। * अमरिसं वहाहि, एस नरसीहो तुमं मियाहिवो, तो जइ सीहो सीहेण मारिओ को एत्थ अवमाणो?, ताणि सो वयणाणि नियुक्तिः महुमिव पिबति, सो मरित्ता नरएसु उववण्णो, सो कुमारो तच्चम्मं गहाय सनगरस्स पहावितो, ते गामिल्लए भणति- गच्छह 444-445 वीरभव भो तस्स घोडयगीवस्स कहेह जहा अच्छसु वीसत्थो, तेहिं गंतूण सिटुं, रुट्ठो दूतं विसज्जेइ, एते पुत्ते तुमं मम ओलग्गए वर्णनम्। पट्ठवेहि, तुमं महल्लो, जाहे पेच्छामि सक्कारेमि रज्जाणि य देमि, तेण भणियं - अच्छंतु कुमारा, सयं चेव णं ओलग्गामित्ति, ताहे सो भणति- किं न पेसेसि? अतो जुद्धसज्जो निग्गच्छासि, सो दूतो तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो - तृतीयमायुधानि विमुक्तानि, अद्य एनं विनिपातयामीति महताऽवदारितेन वदनेनोत्क्रन्दं कृत्वा संप्राप्तः, तदा कुमारेणैकेन हस्तेनोपरितन ओष्ठ एकेनाधस्त्यो गृहीतः, ततस्तेन जीर्णपट इव द्विधाकृत्य मुक्तः, तदा लोकेनोत्कृष्टिकलकलः कृतः, यथासन्निहितया देवतयाभरणवस्त्रकुसुमवर्षं वर्षितम्, तदा सिंहस्तेनामर्षेण स्फुरंस्तिष्ठति, एवं नामाहं कुमारेण युद्धेन मारितः इति, तस्मिंश्च किल काले भगवतो गौतमस्वामी रथसारथिरासीत्, तेन भण्यते- मा त्वममर्षं वाहीः, एष नरसिंहः त्वं मृगाधिपः, तद्यदि सिंहः सिंहेन मारितः कोऽत्रापमानः? तानि वचनानि स मध्विव पिबति, स मृत्वा नरके उत्पन्नः, स कुमारस्तचर्म गृहीत्वा स्वनगराय प्रधावितः, तांश्च ग्रामेयकान् 28 भणति- गच्छत भोः तस्मै अश्वग्रीवाय कथयत यथा तिष्ठ विश्वस्तः, तैर्गत्वा शिष्टम्, रुष्टो दूतं विसृजति, एतौ पुत्रौ ममावलगके प्रस्थापय, त्वं वृद्धः, यतः पश्यामि सत्कारयामि राज्यानि च ददामि, तेन भणितं- तिष्ठतां कुमारौ स्वयमेवावलगामीति, तदा स भणति- किं न प्रेषयसि? अतो युद्धसज्जो निर्गच्छ, स दूतस्तैराधृष्य / धाटितः, तदा ते थ / + अहो / निग्गच्छति। 305 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy