SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् वक्तव्यता:। भाग-१ // 306 // नियुक्तिः सव्वबलेण उवट्ठिओ, इयरेवि देसंते ठिआ, सुबहु कालं जुज्झेऊण हयगयरहनरादिक्खयं च पेच्छिऊण कुमारेण दूओ 0.3 उपोद्घातपेसिओ जहा- अहं च तुमंच दोण्णिवि जुद्धं संपलग्गामो, किंवा बहुएण अकारिजणेण मारिएण? एवं होउत्ति, बीअदिवसे नियुक्तिः, 0.3.2 रहेहिं संपलग्गा, जाहे आउधाणि खीणाणि ताहे चक्कं मुयइ, तं तिविट्ठस्स तुंबेण उरे पडिअं, तेणेव सीसं छिन्नं, देवेहिं. द्वितीयद्वारम्, उग्घुटुं-जहेस तिविट्ठ पढमो वासुदेवो उप्पण्णोत्ति / ततो सव्वे रायाणो पणिवायमुवगता, उयविअं अड्डभरहं, कोडिसिला वीरजिनादिदंडबाहाहिं धारिआ, एवं रहावत्तपव्वयसमीवे जुद्धं आसी। एवं परिहायमाणे बले कण्हेण किल जाणुगाणि जाव किहवि पाविआ। तिविट्ठ चुलसीइवाससयसहस्साई सव्वाउयं पालइत्ता कालं काऊण सत्तमाए पुढवीए अप्पइट्टाणे नरए तेत्तीसं ||444-445 वीरभव सागरोवमट्टितीओ नेरइओ उववण्णो। अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते- राजगृहे नगरे विश्वनन्दी राजाऽभूत्, वर्णनम्। विशाखभूतिश्च तस्य युवराजेति, तत्र जुवरण्णो त्ति युवराजस्य धारिणीदेव्या विश्वभूतिनामा पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्त्थमधिकृतोमरीचिजीवः रायगिहे विस्सभूति त्ति राजगृहे नगरे विश्वभूति म विशाखभूतिसुतःक्षत्रियोऽभवत्, तत्र च वर्षकोट्यायुष्कमासीत्, तस्मिँश्च भवे वर्षसहस्रं दीक्षा प्रव्रज्या कृता संभूतियतेः पार्श्वे / तत्रैव सोऽश्वग्रीवः सर्वबलेनोपस्थितः, इतरेऽपि देशान्ते स्थिताः, सुबहुं कालं युध्वा हयगजरथनरादिक्षयं च प्रेक्ष्य कुमारेण दूतः प्रेषितो यथा- अहं च त्वं च द्वावपि युद्ध संप्रलगावः, किंवा बहुनाऽकारि जनेन मारितेन?, एवं भवत्विति, द्वितीयदिवसे रथैः संप्रलग्नाः, यदाऽऽयुधानि क्षीणानि, तदा चक्रं मुञ्चति, तत् त्रिपृष्ठस्य तुम्बेनोरसि पतितम्, तेनैव शिरश्छिन्नम्, देवरुद्धष्टं- यथेष त्रिपृष्ठः प्रथमो वासुदेव उत्पन्न इति / ततः सर्वे राजानः प्रणिपातमुपागताः, उपचितं (साधितं) अर्धभरतम्, कोटीशिला // 306 // दण्डबाहुभ्यां धारिता, एवं रथावर्त्तपर्वतसमीपे युद्धमासीत्। एवं परिहीयमाणे बले कृष्णेन किल जानुनी यावत् कथमपि प्रापिता। त्रिपृष्ठश्चतुरशीतिवर्षशतसहस्राणि सर्वायुः पालयित्वा कालं कृत्वा सप्तम्या पृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमस्थितिकः नैरयिक उत्पन्नः। द्वितीए.। 0.न्दिर्नामा रा०10 नेदम्। 08 नेदम् / ॐ भूति म / 7 इति /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy