________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 307 // वक्तव्यताः। वीरभव नि०-गोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं / महसुक्के उववण्णो तओचुओ पोअणपुरंमि // 446 // 0.3 उपोद्धातपारणके प्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासिकेन भक्तेन महाशुक्रेत नियुक्तिः, कल्पे उपपन्न उत्कृष्टस्थितिर्देव इति, ततो महाशुक्राच्च्युतः पोतनपुरे नगरे | द्वितीयद्वारम्, नि०-पुत्तो पयावइस्सा मिआवईदेविकुच्छिसंभूओ ।नामेण तिविट्ठत्ती आई आसी दसाराणं // 447 // वीरजिनादि• पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसंभूतः नाम्ना त्रिपृष्ठः आदिः प्रथमः आसीद् दसाराणाम्, तत्र वासुदेवत्वं चतुरशीति- नियुक्तिः वर्षशतसहस्राणि पालयित्वा अधःसप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंश (ग्रन्थाग्रं 4500) त्सागरोपमस्थिति रकः / 446-449 संजात इति // 447 // अमुमर्थं प्रतिपादयन्नाह वर्णनम्। नि०-चुलसीईमप्पड्ढे सीहो नरएसु तिरियमणुएसु। पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीई॥४४८ // चतुरशीतिवर्षशतसहस्राणि वासुदेवभवे खल्वायुष्कमासीत्, तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नः, तस्मादप्युद्वर्त्य सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, तिरियमणुएसुत्ति पुनः कतिचित् भवग्रहणानि तिर्यग्मनुष्येषूत्पद्य पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीइत्ति अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेः धारिणीदेव्यां प्रियमित्राभिधान: चक्रवर्ती समुत्पन्नः, तत्र चतुरशीतिपूर्वशतसहस्राण्यायुष्कमासीदिति गाथार्थः॥४४८॥ नि०-पुत्तो धणंजयस्सा पुट्टिल परिआउ कोडि सव्वट्ठे। णंदण छत्तग्गाए पणवीसाउंसयसहस्सा // 449 // तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारिणीदेव्याश्च भूत्वा चक्रवर्तिभोगान् भुक्त्वा कथञ्चित् संजातसंवेगः सन् पोट्टिल ®णंदणो छत्तगाए / (r) पोठिल इति। // 307 //