SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 308 // इति प्रोष्ठिलाचार्यसमीपे प्रव्रजितः परिआओ कोडि सव्वढे त्ति प्रव्रज्यापर्यायो वर्षकोटी बभूव, मृत्वा महाशुक्रे कल्पे सर्वार्थे / 0.3 उपोद्घातविमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् णंदण छत्तग्गाए पणवीसाउंसयसहस्सेति ततः सर्वार्थसिद्धाच्च्युत्वा छत्राग्रायां नगाँ नियुक्तिः, जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविंशतिवर्षशतसहस्राण्यायुष्कमासीदितिगाथार्थः॥ 449 // द्वितीयद्वारम्, वीरजिनादितत्र च बाल एव राज्यं चकार, चतुर्विंशतिवर्षसहस्राणि राज्यं कृत्वा तत: वक्तव्यता:। नि०- पव्वज पुट्टिले सयसहस्ससव्वत्थ मासभत्तेणं / पुप्फुत्तरि उववण्णो तओचुओ माहणकुलंमि॥४५०॥ नियुक्ति: 450 राज्यं विहाय प्रव्रज्यांकृतवान् पोट्टिलत्ति पोट्टिलाचार्यान्तिके सयसहस्संतिवर्षशतसहस्रंयावदिति, कथं?, सर्वत्र मासभक्तेन- वीरभव वर्णनम्। अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशतिभि: कारणैः तीर्थकरनामगोत्रं कर्म निकाचयित्वा मासिकया / नियुक्तिः संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा पुप्फोत्तरे उववण्णोत्ति प्राणतकल्पे पुष्पोत्तरा- 451-456 विंशतिस्थानवतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति / ततोचुओ माहणकुलंमित्ति ततः पुष्पोत्तराच्च्युतः ब्राह्मणकुण्डग्रामनगरे कादीनि ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः पत्न्याः कुक्षौ समुत्पन्न इति गाथार्थः॥ 450 // कानि पुनर्विंशतिः कारणानि? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आह नि०- अरिहंतसिद्धपवयण०॥ 451 // नि०- दंसण० // 452 // नि०- अप्पुव्व०॥ 453 // नि०- पुरिमेण०॥ 454 // नि०-तंच कहं॥ 455 // नि०-निअमा०॥ 456 // एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियन्ते। * विंशत्या (स्यात्)। (c) निकाच्य (स्यात्)। // 308 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy