SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 309 // नि०-माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि / तस्स घरे उववण्णो देवाणंदाइ कुच्छिसि // 457 // पुष्पोत्तराच्च्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः // 457 // साम्प्रतं वर्धमानस्वामिवक्तव्यतानिबद्धां द्वारगाथामाह नियुक्तिकारः नि०-सुमिण १मवहार 2 ऽभिग्गह 3 जम्मण 4 मभिसेअ५वुट्टि 6 सरणं 7 च / भेसण 8 विवाह ९वच्चे 10 दाणे ११संबोह 12 निक्खमणे 13 // 458 // सुमिणेति महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्क्रामन्तश्च दृष्टाः, त्रिशलयाच प्रविशन्त इति / अवहारत्ति अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति / अभिग्गहेत्ति अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति / जम्मणेति जन्मविधिर्वक्तव्यः / अभिसेउत्ति अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, वुड्डित्ति वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धिं जगाम / सरणंति जातिस्मरणंच वक्तव्यम् / भेसणेति यथा देवेन भेषितः तथा वक्तव्यम् / विवाहेति विवाहविधिर्वक्तव्यः। अवच्चेत्ति अपत्यं-पुत्रभाण्डं वक्तव्यम् / दाणेत्ति निष्क्रमणकाले दानं वाच्यम् / संबोहेति सम्बोधनविधिर्वक्तव्यः यथा लोकान्तिकाः सम्बोधयन्ति / निक्खमणेत्ति निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः // 458 // अवयवार्थं तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्नद्वारावयवार्थमभिधित्सुराह__ भा०-गय 1 वसह 2 सीह 3 अभिसेअ४ दाम 5 ससि 6 दिणयरं 7 झयं 8 कुम्भं ९।पउमसर 10 सागर 11 विमाणभवण 12 / रयणुच्चय 13 सिहिंच 14 // 46 // गजं वृषभं सिंह अभिषेकं दाम शशिनं दिनकर ध्वजं कुम्भं पद्मसरः सागरं विमानभवनं रत्नोच्चयं शिखिनं च, भावार्थः 0.3 उपोद्घात| नियुक्तिः, 0.3.2 द्वितीयद्वारम् , वीरजिनादिवक्तव्यताः। | नियुक्तिः 457 देवानन्दाकुक्षाववतारः। | नियुक्ति: 458 स्वप्नापहारादिः। भाष्य: 46 महास्वप्नाः। // 309 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy