________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 237 // सारस्सयमादिचत्ति सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, वण्ही वरुणा यत्ति प्राकृतशैल्या वकारलोपात् वयरुणाश्च, 0.3 उपोद्घातगर्दतोयाश्चतुषिता अव्याबाधा: अग्गिच्चा चेव रिट्ठा यत्ति अग्नयश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति नियुक्तिः, 0.3.2 स्थ्यात्तद्व्यपदेशः ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः। अष्टकृष्णराजीस्थापना त्वेवम् / उक्तं च द्वितीयद्वारम् , यां कहिणं भंते! कण्हराईओ पण्णत्ताओ?, गोयमा! उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हेट्ठि बंभलोए कप्पे रिट्टे विमाणपत्थडे, वीरजिनादि वक्तव्यता:। एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ कण्हराईओ पण्णत्ताओ एताश्च स्वभावत एवात्यन्तकृष्णा वर्त्तन्त इति, अलं प्रपञ्चकथयति गाथार्थः॥ 214 // |214-216 लोकान्तिकनि०- एए देवनिकाया भयवंबोहिंति जिणवरिंदं तु / सव्वजगज्जीवहिअंभयवं! तित्थं पवत्तेहिं // 215 // नामानि एते देवनिकायाः स्वयंबुद्धमपि भगवन्तं बोधयन्ति जिनवरेन्द्रंतु, कल्प इतिकृत्वा, कथं?, सर्वे च ते जगज्जीवाश्च सर्वजगजीवाः तेषां हितं हे भगवन्! तीर्थं प्रवर्त्तयस्वेति गाथार्थः // 215 // उक्तं सम्बोधनद्वारम्, इदानीं परित्यागद्वारमाह दानं च। नियुक्ति: 217 नि०-संवच्छरेण होही अभिणिक्खमणंतु जिणवरिंदाणं / तो अत्थसंपयाणं पवत्तए पुव्वसूरंमि / / 216 // संवत्सरदानभावार्थः स्पष्ट एव, नवरं पूर्वसूर्ये- पूर्वाह्ने इत्यर्थः, इति गाथार्थः // 216 // कियत्प्रतिदिनं दीयत इत्याह द्रव्यसङ्ख्या। नि०-एगा हिरण्णकोडी अटेव अणूणगासयसहस्सा।सूरोदयमाईअंदिज्जइजा पायरासाओ॥२१७॥ पूर्वार्धं सुगमम्, कथं दीयत इत्याह-सूर्योदय आदौ यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य दीयत इत्यर्थः, कियन्तं // 237 // 0 कुत्र हे भगवन्! कृष्णराजयः प्रज्ञप्ताः?, गौतम! उपरि सनत्कुमारमाहेन्द्रयोः कल्पयोरधस्ताद्ब्रह्मलोके कल्पे रिष्ठे प्रस्तटविमाने, अत्र अक्षाटकसमचतुरस्रसंस्थानसंस्थिता अष्ट कृष्णराजयः प्रज्ञप्ताः। 0 सम्बन्धविवक्षा।