SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 236 // वक्तव्यम् / तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य उपायो- द्वादशाङ्गप्रवचनम्, 0.3 उपोद्घातअथवा पूर्वाणि धर्मोपायस्तस्य देशका:- देशयन्तीति देशकाः, ते च सर्वतीर्थकृतां गणधरा एव, अथवा अन्येऽपि यस्य 0.3.2 यावन्तश्चतुर्दशपूर्वविदः / तथा पर्याय इति-कः कस्य प्रव्रज्यादिपर्याय इत्येतद्वक्तव्यम् / तथा अन्ते क्रिया अन्तक्रिया सा च द्वितीयद्वारम् , निर्वाणलक्षणा,साच कस्य केन तपसा संजाता? वाशब्दात् कस्मिन् वा संजाता कियत्परिवृतस्य चेति वक्तव्यमिति तृतीयद्वार वीरजिनादि वक्तव्यताः। गाथासमासार्थः॥२०९-२१०-२११॥ इदानींप्रथमद्वारगाथाऽऽद्यदलावयवार्थप्रतिपादनायाह नियुक्तिः नि०-सव्वेऽविसयंबुद्धा लोगन्तिअबोहिआय जीएणं १सव्वेसिं परिच्चाओ संवच्छरिअंमहादाणं // 212 // 212-213 जीतेन सर्व एव तीर्थकृतःस्वयंबुद्धा वर्त्तन्ते, गर्भस्थानामपिज्ञानत्रयोपेतत्वात्, लोकान्तिकाः-सारस्वतादयः तद्बोधिताश्चजीतमिति बोधनम्। कृत्वा-कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुत-स्वयंबुद्धानपि भगवतो बोधयन्तीति / सर्वेषां परित्यागः सांवत्सरिक नियुक्ति: 214 लोकान्तिकमहादानं- वक्ष्यमाणलक्षणमिति गाथार्थः / / 212 // / नामानि नि०- रजाइच्चाओऽविय 2 पत्तेअंकोव कत्तिअसमग्गो३। को कस्सुवही? को वाऽणुण्णाओ केण सीसाणं 4 // 213 // राज्यादित्यागोऽपि च परित्याग एव, प्रत्येकं एकैकः को वा कियत्समग्र इति वाच्यम्, कः कस्योपधिरिति, को वाऽनुज्ञातः दानंच। केन शिष्याणामिति गाथार्थः ॥२१३॥इदंचगाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् ।साम्प्रतं प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाह नि०-सारस्सय१माइच्चा 2 वण्ही 3 वरुणा 4 य गद्दतोया 5 य / तुसिआ६ अव्वाबाहा 7 अग्गिच्चा ८चेव रिट्ठा९य // 214 // धर्मोपायस्य। तैबर्बोधनं // 236 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy