________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 182 // 0.2 उपक्रमादिः, नियुक्ति: 139 शिष्यपरीक्षायां शैलधनकुटादयः (14) / खेदेति // 1 // गोउदाहरणं- एगेण धम्मट्टितेण चाउव्वेजाण गावी दिण्णा, ते भणंति-परिवाडीए दुज्झउ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति- अज्ज चेवमज्झ दुद्धं, कल्लं अण्णस्स होहिति, ता किं मम तणपाणिएण इह हारवितेण?, ण दिण्णं, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिज्जाइयाणं, तद्दव्वण्णदव्ववोच्छेदो, उक्तं च- अण्णो दोज्झति कल्लं णिरत्थयं से वहामि किं चारि?। चउचरणगवी उ मता अवण्णहाणी उ बडुआणं॥१॥प्रतिपक्षगौः- मा मे होज्ज अवण्णो गोवज्झा मा पुणो व ण लभेजा / वयमविदोज्झामो पुण अणुग्गहो अण्णदूहेऽवि / दार्टान्तिकयोजना-सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति / ण करेंति सुत्तहाणी अण्णत्थवि दुल्लहं तेसिं॥१॥ अविणीयत्तणओ। भेर्युदाहरणं पूर्ववत् / आभीर्युदाहरणं- आभीराणि घयं गड्डीए घेत्तूण पट्टणं विकिणाणि गयाणि, आढत्ते मप्पे आभीरी हेट्टओ ठिता पडिच्छति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अणुवउत्तं प्पिणणे गहणे वा अंतरे वारगो भग्गो, आभीरी भणति- आ सच्च गामेल्लग! किं ते कडं?, इतरोऽवि आह- तुम उम्मत्ता अण्णं पलोएसि अण्णं गेण्हसि, ताणं Oगवोदाहरणं- एकेन धर्मार्थिकेन चातुर्वैयेभ्यो गौर्दत्ता, ते भणन्ति- परिपाट्या दुहन्तु, तथा कृतम्, प्रथमपरिपाटीदोहकश्चिन्तयति- अद्यैव मम दुग्धम्, कल्ये अन्यस्य भविष्यति, तत्किं मम तृणपानीयाभ्यामाहारिताभ्यामिह?, न दत्तम्, एवं शेषैरपि, गौzता, अवर्णवादश्च धिग्जातीयानाम्, तद्दव्यान्यद्रव्यव्यवच्छेदः, उक्तं च-8 अन्यो धोक्ष्यति कल्ये निरर्थकं तस्या वहामि किं चारीम् / चतुश्चरणा गौzतैव, अवर्णो हानिस्तु बटुकानाम् // 1 // माऽस्माकं भूदवर्णो गोवधका (इति) मा पुनश्च न लभिध्वम् / वयमपि धोक्ष्यामः पुनरनुग्रहोऽन्येन दुग्धेऽपि // 1 // 0 शिष्याः प्रतीच्छकानां भार इति तेऽपि च शिष्यभार इति / न कुर्वन्ति सूत्रहानिः अन्यत्रापि दुर्लभं तेषाम् // 1 // अविनीतत्वात्। आभीरा घृतं गन्त्र्या गृहीत्वा पत्तनं विक्रायका गताः, आरब्धे माने आभीरी अधःस्थिता प्रतीप्सति, आभीरोऽपि वारकेणार्पयति, कथमप्यनुपयुक्तं अर्पणे ग्रहणे वाऽन्तरा घटो भग्नः, आभीरी भणति-आः सत्यं ग्रामेयक! किं त्वया कृतं!, इतरोऽप्याह- त्वमुन्मत्ताऽन्यं प्रलोकयसि अन्यं गृह्णासि, तयोः-७०वाडिगो। मज्झ उ / ऊ विक्किणगाणि। 9 मेप्पे / पडिच्छेति / 0. उत्त प्पि० / कतं // 182 //