SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 183 // कलहो, पिट्टापिट्टी जाता, सेसंपिघयं पडियं, उसूरए जंताणंसेसघयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो संवुत्ताणि / एवं जो सीसो पच्चुच्चारादि करेंतो अण्णहा परूवेंतो पढंतो वा सिक्खावितो भणति- तुमे चेव एवं वक्खाणिअंकहिअंवामा णिण्हवेहि दाउं उवजंजिअदेहि किंचि चिंतेहि / वच्चामेलियदाणे किलिस्ससि तं चऽहं चेव ॥१॥पडिवक्खे कहाणगं पूर्ववत्, नानात्वं प्रदर्श्यते, भग्गे वारगे उत्तिण्णो, दोहिवि तुरितं तुरितं कप्परेहिं घतं लइ, थेवं नटुं,सो आभीरो भणतिमए ण सुट्ठ पणामितम्, सावि भणति- मए ण सुट्ठ गहियं / एवं आयरिएण आलावगे दिण्णे विणासितो, पच्छा आयरिओ भणति- मा एवं कुट्टेहि, मया अणुवउत्तेण"दिण्णो त्ति, सीसो भणति- मए ण सुट्ट गहितोत्ति। अहवा जहा आभीरो जाणति- एवड्डा धारा घडे माइत्ति, एवं आयरिओऽवि जाणति- एवडे आलावगं सक्केहिति गेण्हिउंति गाथार्थः // 139 // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां उपक्रमादिविवरणं समाप्तम् / / 0.2 उपक्रमादिः, नियुक्ति: 139 शिष्यपरीक्षायां शैलघनकुटादयः (14) / B- कलहो (जातः) केशाकेशि जातम्, शेषमपि घृतं पतितम्, उत्सूरे यातोः शेषघृतरूप्यका बलीवौ च स्तेनै तौ, अनाभागिनौ (भोगानां) संवृत्तौ / एवं यः शिष्यः प्रत्युच्चारादि कुर्वन् अन्यथा प्ररूपयन् पठन् वा शिक्षितः भणति- त्वयैवैवं व्याख्यातं कथितं वा, मा अपलपीः दत्त्वा उपयुज्य देहि किञ्चिच्चिन्तय / व्यत्यानेडितदाने क्लेक्ष्यसि त्वं चाहमेव / / 1 // प्रतिपक्षे कथानकम्, भग्ने घटे उत्तीर्णः, द्वाभ्यामपि त्वरितं त्वरितं कपरेघृतं लातम्, स्तोकं नष्टम्, स आभीरो भणति- मया न सुष्ठ अर्पितम्, साऽपि भणति- मया न सुष्ठु गृहीतम् / एवमाचार्येण आलापके दत्ते विनाशितः, पश्चादाचार्यो भणति - मैवं कुट्टीः, मयाऽनुपयुक्तेन दत्त इति, शिष्यो भणतिमया न सुष्ठ गृहीत इति। अथवा यथा आभीरो जानाति- एतावती धारा घटे माति इति, एवमाचार्योऽपि जानाति- एतावन्तं आलापकं शक्ष्यति ग्रहीतुमिति / उसूरयं। 9 अणाभागीणि संजुत्ताणि / बारगो उदीण्णो / दिण्णि / 3. विणासेंते / A माति / // 183 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy