________________ 0.2 उपक्रमादिः, नियुक्ति: 139/ शिष्यपरीक्षायां शैलघनकुटादयः (14) / श्रीआवश्यक दोसा ण हु संति जिणमएकिंचि। जं अणुवउत्तकहणं अपत्तमासज्ज व भवंति // 1 // नियुक्ति इदानीं हंसोदाहरणं- अंबत्तणेण जीहाइ कूइआ होइ खीरमुदगंमि / हंसो मोत्तूण जलं आपियइ पयं तह सुसीसो॥१॥ भाष्यश्रीहारि० मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए। गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स // 2 // वृत्तियुतम् इदानीं महिषोदाहरणं- सयमविण पियइ महिसोण य जूहं पियइ लोलियं उदयं / विग्गहविगहाहि तहा अथक्कपुच्छाहि भाग-१ य कुसीसो॥१॥ // 181 // मेषोदाहरणं-अवि गोप्पदंमिवि पिबे सुढिओ तणुअत्तणेण तुंडस्स / ण करेति कलुसमुदगं मेसो एवं सुसीसोऽवि // 1 // मशकोदाहरणं-मसगो व्व तुदं जच्चादिएहि णिच्छुब्भते कुसीसोऽवि। जलूकोदाहरणं-जलूगा व अदूमंतो पिबति सुसीसोऽवि सुयणाणं / बिराल्युदाहरणं- छड्डेउं भूमीए जह खीरं पिबति दुट्ठमज्जारी / परिसुट्ठियाण पासे सिक्खति एवं विणयभंसी॥१॥ जाहकस्तिर्यग्विशेषः, तदुदाहरणं- पातुं थोवं थोवं खीरं पासाणि जाहओ लिहइ। एमेव जितं काउं पुच्छति मतिमंण - दोषा नैव सन्ति जिनमते केऽपि। यदनुपयुक्तकथनं अपात्रमासाद्य वा भवन्ति // 1 // 0 अम्लतया जिह्वायाः कूर्चिका भवति क्षीरमुदके / हंसो मुक्त्वा जलमापिबति पयः तथा सुशिष्यः॥१॥ मुक्त्वा दृढं दोषान् गुरोरनुपयुक्तभाषितादिकान् / गृह्णाति गुणांस्तु यः स योग्यः समयार्थ-(स्थ) सारस्य // 2 // स्वयमपि न पिबति महिषो न च यूथं पिबति लोठितमुदकम् / विग्रहविकथाभिस्तथा अविश्रान्तपृच्छाभिश्च कुशिष्यः॥१॥ 0 अपि गोष्पदेऽपि पिबति मेषस्तनुत्वेन तुण्डस्य / न करोति कलुषमुदकं मेष एवं सुशिष्योऽपि॥१॥ 0 मशक इव तुदन् जात्यादिभिराददाति (तुदति) कुशिष्योऽपि। जलौका इव अदुन्वन् पिबति सुशिष्योऽपि श्रुतज्ञानम् / 80 छर्दयित्वा भूमौ यथा क्षीरं पिबति दुष्टमार्जारी / पर्षदुत्थितानां पार्श्वे शिक्षते एवं विनयभ्रंशी॥१॥0पीत्वा स्तोकं स्तोकं क्षीरं पार्श्वयोर्जाहको लेढि। एवमेव जीतं (परिचितं) कृत्वा पृच्छति मतिमान् न खेदयति॥१॥2 केवि / भणंति / 6 वि०। // 181 //