________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 180 // संपुण्णो सव्वंगो चेव, छिड्डे जं छूटं तं गलति, बोडे तावतिअंठाति, खंडे एगेण पासेण छड्डिज्जइ, जदि इच्छा थोवेणविक 0.2 उपरुब्भइ, एस विसेसो बोडखंडाणं, संपुण्णो सव्वं धरेति, एवं चेव सीसा चत्तारि समोतारेयव्वा। क्रमादिः, नियुक्ति: 139 चालन्युदाहरणं- चालनी- लोकप्रसिद्धा यया कणिक्कादि चाल्यते,-जह चालणीए उदयं छुब्भंतं तक्खणं अधोणीति / शिष्यतह सुत्तत्थपयाई जस्स तु सो चालणिसमाणो॥१॥ तथाच शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्यकृता- परीक्षायां शैलधनकुटासेलेयछिद्दचालणि मिहो कहा सोउ उट्ठियाणं तु / छिड्डाह तत्थ बेट्ठो सुमरिंसु सरामिणेयाणीं॥१॥ एगेण विसति बितिएण दयः (14) / नीति कण्णेण चालणी आह॥धण्णु त्थ आह सेलो जंपविसइणीइ वा तुन्भं ॥२॥तावसखउरकढिणयं चालणिपडिवक्खु ण सवइ दवंपि। इदानीं परिपूणकोदाहरणं-तत्र परिपूर्णकः घृतपूर्णक्षीरकगालनकं चिटिकावासोवा, तेन ह्याभीर्यः किल घृतं गालयन्ति, स च कचवरं धारयति घृतमुज्झति, एवं-वक्खाणादिसु दोसे हिययंमि ठवेति मुअति गुणजालं। सीसो सो उ अजोग्गो भणिओ परिपूणगसमाणो॥१॥आह-सर्वज्ञमतेऽपि दोषसंभव इत्ययुक्तम्, सत्यमुक्तमेव भाष्यकृता-सव्वण्णुपमाणाओ - संपूर्णः सर्वाङ्गश्चैव, छिद्रे यत्क्षिप्तं तद्गलति, बोटके तावत् तिष्ठति, खण्डे एकेन पार्श्वेण / निःसरति, यदीच्छा स्तोकेनापि रुध्यते, एष विशेषो बोटकखण्डयोः, संपूर्णः सर्वं धारयति, एवमेव शिष्याश्चत्वारः समवतारयितव्याः। यथा चालन्यामुदकं क्षिप्यमाणं तत्क्षणमधो गच्छति / तथा सूत्रार्थपदानि यस्य तु स चालनीसमानः।। 1 // ॐ शैलच्छिद्रचालनीनां मिथः कथां श्रुत्वोत्थितानां तु / छिद्र आह- तत्रोपविष्टः अस्मार्ष स्मरामि नेदानीम् / 1 / एकेन विशति कर्णेन द्वितीयेन निःसरति // 180 // चालन्याह। धन्याऽत्र आह शैलो यत्प्रविशति निःसरति वा तव (त्वयि)२। तापसकमण्डल चालनीप्रतिपक्षः न स्रवति द्रवमपि। 0 व्याख्यानादिषु दोषान् हृदये स्थापयति मुश्चति गुणजालम् / शिष्यः स त्वयोग्यो भणितः परिपूणकसमानः // 1 // 0 सर्वज्ञप्रामाण्यात् 20 रुज्झति। परिपूणकः (स्यात्) / इत्युक्तम्।