________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 25 // द्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति इत्यमुमर्थमभिधित्सुराह पीठिका नि०-भासासमसेढीओ, सहजं सुणइ मीसयंसुणई। वीसेढी पुण सद, सुणेइ नियमा पराघाए॥६॥ ०.१ज्ञान पञ्चकरूपा भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयो भाषासमश्रेणयः, समग्रहणं नन्दी, विश्रेणिव्युदासार्थम्, इह श्रेणयः क्षेत्रप्रदेशपङ्क्तयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते, यासूत्सृष्टा / नियुक्तिः६ केवलमिश्रसती भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ता इतो भाषासमश्रेणीतः, इतो गतः प्राप्तः स्थित इत्यनर्थान्तरम्, एतदुक्तं वासितशब्दभवति-भाषासमश्रेणिव्यवस्थित इति।शब्द्यतेऽनेनेति शब्दः-भाषात्वेन परिणतः पुद्गलराशिस्तंशब्दं यं पुरुषाश्वादिसंबन्धिनं भवणम्। शृणोति गृह्णात्युपलभत इति पर्यायाः, यत्तदोर्नित्यसम्बन्धात्तं मिश्रंशृणोति, एतदुक्तं भवति-व्युत्सृष्टद्रव्यभावितापान्तरालस्थ नियुक्ति:७ भाषाद्रव्यशब्दद्रव्यमिश्रमिति। विश्रेणिं पुनः इत इति वर्तते, ततश्चायमर्थो भवति-विश्रेणिव्यवस्थितः पुनः श्रोता शब्दं इति, पुनः ग्रहणनिसर्गी। शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थम्, शृणोति नियमात् नियमन पराघाते सति यानि शब्दद्रव्याणि उत्सृष्टाभिघातवासितानि तान्येव, नपुनरुत्सृष्टानीति भावार्थः / कुतः?- तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् भीमसेनः सेनः सत्यभामा भामा इति गाथार्थः॥ ६॥केन पुनर्योगेन एषां वागद्रव्याणां ग्रहणमुत्सर्गो वा कथं वेत्येतदाशङ्कय गुरुराह - नि०-गिण्हइ य काइएणं, निस्सरइ तह वाइएण जोएणं / एगन्तरं च गिण्हइ, णिसिरइ एगंतरं चेव // 7 // तत्र कायेन निर्वृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनर्थान्तरम्, सर्व एव हि वक्ता कायक्रियया ®ते लुग्वा' इति सूत्रेण पूर्वस्योत्तरस्य वा लोपात् पदावयवप्रयोगेण सम्पूर्णपदोपस्थित्या तदवबोधः, एवं च समस्तस्थल एवायं न तु व्यस्तस्थले। // 25 //