________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 24 // प्राप्तप्राप्त विषयता। वाले व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धौ क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः, पीठिका आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमाण्वादौ दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, ०.१ज्ञान पञ्चकरूपा यच्चोक्तं- 'साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तम्, ज्ञेयमनसोः संपर्काभावात्, अन्यथा हि सलिलकर्पूरादिचिन्तनादनु नन्दी, वह्निशस्त्रादिचिन्तनाच्चोपहन्येत, न चानुगृह्यते उपहन्यते वेति / आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं नियुक्तिः५ इन्द्रियाणां आर्तध्यानादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनात्प्रमोदः, तस्मात्प्राप्तकारिता तस्येति, एतदप्ययुक्तम्, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तविषयतेति / किं च- द्रव्यमनो :निस्सरेत्, मनःपरिणामपरिणतं जीवाख्यं भावमनो वा?, न तावद्भावमनः, तस्य शरीरमात्रत्वात्, सर्वगतत्वे चल वात् बन्धमोक्षाद्यभावप्रसङ्गः। अथ द्रव्यमनः, तदप्ययुक्तम्, यस्मान्निर्गतमपि सत् अकिञ्चित्करं तत्, अज्ञत्वात्, उपलवत्। आह-करणत्वाद्रव्यमनसस्तेन प्रदीपेनेव प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तःकरणत्वात्, इह यदात्मनोऽन्तःकरणं स तेन शरीरस्थेनैव उपलभते, यथा स्पर्शनेन, प्रदीपस्तु नान्तःकरणमात्मनः, तस्माद् दृष्टान्तदाान्तिकयोवैषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः॥५॥ किं च प्रकृतं?, स्पृष्टं शृणोति शब्दमित्यादि, अत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति अन्यान्येव तद्भावितानि? आहोस्विन्मिश्राणि इति चोदकाभिप्रायमाशङ्कय, न तावत्केवलानि, तेषां वासकत्वात्, तद्योग्य // 24 // Oत्रमेतत् 4 / 0 वेति। 0 अति 1-2-3 अति० 4 / 0 प्राप्ति० 5-6 / 0 ०श्चरेत् 5-6 / 0 शरीरप्रमाणत्वात् विहाय तन्न तदवस्थानमित्यर्थः। 7 आकाशादिवत् / यमनियमोच्छेदप्रसङ्गः / ॐ द्रव्यमनसा। ®नास्तीदम् 5-6 / ®भाषावर्गणाद्रव्येति /