________________ 0.3 उपोद्घात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 407 // समहेन्द्राः कल्पसुरा राजानो नरा नार्यः औदीच्येन उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः॥ भावार्थः सर्वासांसुगम एव / / अभिहितार्थोपसङ्ग्रहाय इदमाह नि०- एक्केक्कीय दिसाए तिगं तिगहोइ सन्निविट्ठतु। आदिचरिमे विमिस्सा थीपुरिसासेस पत्तेयं // 561 // पूर्वदक्षिणाअपरदक्षिणाअपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम्, संयतवैमानिकाङ्गनासंयत्यादि त्रिकं त्रिकं भवति सन्निविष्टं तु, आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिग्द्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिग्द्वये प्रत्येकं भवन्तीति गाथार्थः॥५६१॥ तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आह नि०- एतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता / णवि जंतणाण विकहाण परोप्परमच्छरोण भयं // 562 // येऽल्पर्द्धयः पूर्वं स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्द्धिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि यन्त्रणा-पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात्, इति गाथार्थः // 562 // एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः, यत आह नि०-बिइयंमि होंति तिरिया तइए पागारमन्तरे जाणा। पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा // 563 // द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीये प्राकारान्तरे यानानि, प्राकारजढे प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, तेच प्रत्येकं मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके इति गाथार्थः | // 563 // द्वारम् 1 // द्वितीयद्वारावयवार्थमभिधित्सुःसम्बन्धगाथामाह नि०- सव्वं च देसविरतिं सम्मंघेच्छति व होति कहणा उ। इहरा अमूढलक्खो न कहेइ भविस्सइण तं च // 564 // 0.3.3 तृतीयद्वारम् , समवसरणवक्तव्यता। नियुक्तिः 561-564 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादि विधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 407 //