________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 269 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 350-353 उद्वेगः, पारिवाज्यम्। स च सामायिकादिकमेकादशमङ्गं यावत् उद्युक्तः क्रियायाम्, भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः // 32-37 // नि०- अह अण्णया कयाई गिम्हे उण्हेण परिगयसरीरो। अण्हाणएण चइओ इमं कुलिंगं विचिंतेइ // 350 // __ अथ इत्यानन्तर्येकदाचिद् एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः अस्नानेनेति अस्नानपरीषहेण त्याजितः संयमात् एतत्कुलिङ्गं वक्ष्यमाणं विचिन्तयतीति गाथार्थः / / 350 // नि०- मेरुगिरीसमभारेन हुमि समत्थो मुत्तमवि वोढुं / सामण्णए गुणे गुणरहिओ संसारमणुकंखी // 351 // मेरुगिरिणा समो भारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्तमपि वोढुं, कान्?, श्रमणानामेते श्रामणाः, के ते?, गुणाः विशिष्टक्षान्त्यादयस्तान्, कुतो?, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः॥ 351 // ततश्च किं मम युज्यते?, गृहस्थत्वं तावदनुचितम्, श्रमणगुणानुपालनमप्यशक्यं नि०- एवमणुचिंतंतस्स तस्स निअगा मई समुप्पण्णा / लद्धो मए उवाओजाया मे सासया बुद्धी // 352 // एवं उक्तेन प्रकारेण अनुचिन्तयतस्तस्य निजामतिः समुत्पन्ना, न परोपदेशेन, स ह्येवं चिन्तयामास लब्धो मया वर्तमानकालोचितः खलूपायः, जाता मम शाश्वता बुद्धिः, शाश्वतेति आकालिकी प्रायो निरवद्यजीविकाहेतुत्वात् इति गाथार्थः // 352 / / यदुक्तं इदं कुलिङ्गं अचिन्तयत् तत्प्रदर्शनायाह नि०-समणा तिदंडविरया भगवंतो निहुअसंकुइअअंगा। अजिइंदिअदंडस्स उ होउ तिदंडं महं चिंधं // 353 // श्रमणाः मनोवाक्कायलक्षणत्रिदण्डविरताः, ऐश्वर्यादिभगयोगाद्भगवन्तः, निभृतानि- अन्तःकरणाशुभव्यापारचिन्तन // 269 //