________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 268 // 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम् , वीरजिनादिवक्तव्यताः। भाष्यः 32-37 भरतबाहुबलिनोर्युद्धम्। भा०-संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा / हत्थीओ ओयरत्ति अवुत्ते चिन्ता पए नाणं // 34 // भा०- उप्पण्णनाणरयणो तिण्णपइण्णो जिणस्स पामूले / गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो॥ 35 // भा०- काऊण एगछत्तं भरहोऽवि अभुंजए विउलभोए।मरिईविसामिपासे विहरइ तवसंजमसमग्गो॥३६॥ भा०-सामाइअमाईअंइक्कारसमाउ जाव अंगाउ / उजुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे॥३७॥ आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्श्यते- भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणम्, तन्निवेदन चक्रवर्त्तिभरताय दूतेन कृतम्, देवयत्ति युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आगतेति, कहणंति बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं- अलं मम राज्येनेति, तथा चाह- नाधर्मेण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृतानास्मादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भाष्यगाथाः॥ 349 // तयोश्च भरतबाहुबलिनोः प्रथमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्चदण्डैश्च, सर्वत्रापि सर्वेषु युद्धेषु जीयते भरतः॥स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान्किं मन्ये एष चक्रवर्ती? यथेदानीं दुर्बलोऽहमिति // कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण धूतां दुहितरं अमूढलक्षस्तु प्रेषितवान् अर्हन् आदितीर्थकरः, हस्तिनःअवतर इति चोक्ते चिन्ता तस्य जाता, यामीति संप्रधार्य पदे इति पादोत्क्षेपे ज्ञानमुत्पन्नमिति ॥उत्पन्नज्ञानरत्नस्तीर्णप्रतिज्ञो जिनस्य पादमूले केवलिपर्षदंगत्वातीर्थं नत्वा आसीनः॥अत्रान्तरे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपिच भुङ्क्ते विपुलभोगान्।मरीचिरपिस्वामिपार्श्वे विहरति तपःसंयमसमग्रः॥ (r) दुहितरौ, (c) पदो०। 0 परिषदम् / ॐ तत्तीर्थम् / // 268 //